Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 35/ मन्त्र 2
    ऋषिः - आदित्या देवा ऋषयः देवता - सविता देवता छन्दः - गायत्री स्वरः - षड्जः
    9

    स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्यां लो॒कमि॑च्छतु।तस्मै॑ युज्यन्तामु॒स्रियाः॑॥२॥

    स्वर सहित पद पाठ

    स॒वि॒ता। ते॒ शरी॑रेभ्यः। पृ॒थि॒व्याम्। लो॒कम्। इ॒च्छ॒तु॒ ॥ तस्मै॑। यु॒ज्य॒न्ता॒म्। उ॒स्रियाः॑ ॥२ ॥


    स्वर रहित मन्त्र

    सविता ते शरीरेभ्यः पृथिव्याँल्लोकमिच्छतु । तस्मै युज्यन्तामुस्रियाः ॥


    स्वर रहित पद पाठ

    सविता। ते शरीरेभ्यः। पृथिव्याम्। लोकम्। इच्छतु॥ तस्मै। युज्यन्ताम्। उस्रियाः॥२॥

    यजुर्वेद - अध्याय » 35; मन्त्र » 2
    Acknowledgment

    Meaning -
    Human soul, may Savita, Lord of life and Law, will and determine a suitable place of residence for your bodies on the earth or in the skies, and may the rays of the sun be instrumental to that placement for you.

    इस भाष्य को एडिट करें
    Top