Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 34
    ऋषिः - मधुच्छन्दा ऋषिः देवता - यज्ञो देवता छन्दः - स्वराट् आर्षी पंथ्याबृहती, स्वरः - मध्यमः
    5

    श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ताऽअ॒मृत॑स्य॒ पत्नीः॑। ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत॥३४॥

    स्वर सहित पद पाठ

    श्वा॒त्राः। स्थ॒। वृ॒त्र॒तुर॒ इति॑ वृत्र॒ऽतुरः॑। राधो॑गूर्त्ता॑ इति॑ राधः॑ऽगूर्त्ताः। अ॒मृत॑स्य। पत्नीः॑। ताः। दे॒वीः॒। दे॒व॒त्रेति॑ देव॒ऽत्रा। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। उप॑हूता॒ इत्यु॑पऽहूताः। सोम॑स्य। पि॒ब॒त॒ ॥३४॥


    स्वर रहित मन्त्र

    श्वात्रा स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीः । ता देवीर्देवत्रेमँयज्ञन्नयतोपहूताः सोमस्य पिबत ॥


    स्वर रहित पद पाठ

    श्वात्राः। स्थ। वृत्रतुर इति वृत्रऽतुरः। राधोगूर्त्ता इति राधःऽगूर्त्ताः। अमृतस्य। पत्नीः। ताः। देवीः। देवत्रेति देवऽत्रा। इमम्। यज्ञम्। नयत। उपहूता इत्युपऽहूताः। सोमस्य। पिबत॥३४॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 34
    Acknowledgment

    Meaning -
    Women, brilliant and virtuous, quick to learn and instant in action like thunder in the clouds, life-partners of your men, be strong, join the men in this holy yajna and take it forward to the heights. Invited to the vedi, have your fill of the immortal drink of soma, the nectar of life and joy.

    इस भाष्य को एडिट करें
    Top