Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 45
    ऋषिः - आङ्गिरस ऋषिः देवता - प्रजापतिर्देवता छन्दः - विराट जगती, स्वरः - निषादः
    4

    रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो वि॒श्ववे॑दा॒ विभ॑जतु। ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्वः॒ पश्य॒ व्यन्तरि॑क्षं॒ यत॑स्व सद॒स्यैः॥४५॥

    स्वर सहित पद पाठ

    रूपेण॑। वः॒। रू॒पम्। अ॒भि। आ। अ॒गा॒म्। तु॒थः। वः॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवेदाः। वि। भ॒ज॒तु॒। ऋ॒तस्य॑। प॒था। प्र। इ॒त॒। च॒न्द्रद॑क्षिणा॒ इति॑ च॒न्द्रऽद॑क्षिणाः। वि। स्व॒रिति॒ स्वः᳖। पश्य॑। वि। अ॒न्तरि॑क्षम्। यत॑स्व। स॒द॒स्यैः᳖ ॥४५॥


    स्वर रहित मन्त्र

    रूपेण वो रूपमभ्यागान्तुथो वो विश्ववेदा वि भजतु । ऋतस्य पथा प्रेत चन्द्रदक्षिणाः वि स्वः पश्य व्यन्तरिक्षँयतस्व सदस्यैः ॥


    स्वर रहित पद पाठ

    रूपेण। वः। रूपम्। अभि। आ। अगाम्। तुथः। वः। विश्ववेदा इति विश्वऽवेदाः। वि। भजतु। ऋतस्य। पथा। प्र। इत। चन्द्रदक्षिणा इति चन्द्रऽदक्षिणाः। वि। स्वरिति स्वः। पश्य। वि। अन्तरिक्षम्। यतस्व। सदस्यैः॥४५॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 45
    Acknowledgment

    Meaning -
    With a discerning eye, I see the various grades of ability among you. The one who knows you all and knows the world may form you into different classes and councils for appropriate jobs. The highest in intelligence may touch the skies — realise the divine presence and the eternal values of life and action. Ruler of the people, with the members of the council, by the path of truth, act and move on. Men of golden generosity, go ahead on the path of Dharma with charity. (The ruler should constitute three councils: The Council of Education, Vidyarya Sabha, The Council of Governance, Raj arya Sabha, and the Council of Dharma, Dharmarya Sabha, to assist and advise him in the governance and administration of the country. )

    इस भाष्य को एडिट करें
    Top