Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1101
ऋषिः - मनुः सांवरणः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥११०१॥

स्वर सहित पद पाठ

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣꣬ध्यः꣢ । सु꣣ । आ꣣꣬ध्यः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥११०१॥


स्वर रहित मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥११०१॥


स्वर रहित पद पाठ

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥११०१॥

सामवेद - मन्त्र संख्या : 1101
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -
(इन्दवः) मधुर व्यवहार से वा ज्ञानरस से आर्द्र करनेवाले, (अस्मभ्यं गातुवित्तमाः) हमारे लिए अतिशय मार्ग दिखानेवाले, (मित्राः) मित्रभूत, (स्वानाः) सद्गुणों को उत्पन्न करनेवाले, (अरेपसः) निष्पाप, (स्वाध्यः) उत्तम ध्यानवाले, (स्वविर्दः) दिव्य प्रकाश वा आनन्द को प्राप्त करानेवाले (सोमाः) ज्ञानरस के भण्डार गुरुजन वा सत्कर्मों में प्रेरित करनेवाले राजपुरुष (पवन्ते) शिष्यों वा प्रजाजनों के जीवनों को पवित्र करते हैं ॥१॥

भावार्थ - गुरुजन और राजपुरुष यदि विद्वान्, मधुर, मार्गदर्शक, मित्र के समान व्यवहार करनेवाले, शिक्षा द्वारा सद्गुण उत्पन्न करनेवाले, निरपराध, निर्दोष,अपने कार्य में दत्तावधान और पवित्रकर्ता होते हैं, तभी वे शिष्यों और प्रजाओं की उन्नति करने में समर्थ हो पाते हैं ॥१॥

इस भाष्य को एडिट करें
Top