Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1103
ऋषिः - मनुः सांवरणः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
6

सु꣣ष्वाणा꣢सो꣣ व्य꣡द्रि꣢भि꣣श्चि꣡ता꣢ना꣣ गो꣡रधि꣢꣯ त्व꣣चि꣢ । इ꣡ष꣢म꣣स्म꣡भ्य꣢म꣣भि꣢तः꣣ स꣡म꣢स्वरन्वसु꣣वि꣡दः꣢ ॥११०३॥

स्वर सहित पद पाठ

सु꣣ण्वाणा꣡सः꣢ । वि । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । चि꣡ता꣢꣯नाः । गोः । अ꣡धि꣢꣯ । त्व꣣चि꣢ । इ꣡ष꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । अ꣣भि꣡तः꣢ । सम् । अ꣣स्वरन् । वसुवि꣡दः꣢ । व꣣सु । वि꣡दः꣢꣯ ॥११०३॥


स्वर रहित मन्त्र

सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११०३॥


स्वर रहित पद पाठ

सुण्वाणासः । वि । अद्रिभिः । अ । द्रिभिः । चितानाः । गोः । अधि । त्वचि । इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुविदः । वसु । विदः ॥११०३॥

सामवेद - मन्त्र संख्या : 1103
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -
(अद्रिभिः) मेघों के समान सरस मनों से (सुष्वाणासः) उपदेश देनेवाले, (गोः) राष्ट्रभूमि के (त्वचि अधि) पृष्ठ पर (चितानाः)शिक्षण कला वा राजनीति को जाननेवाले, (वसुविदः) विद्याधन वा सुवर्ण आदि धन को प्राप्त करानेवाले गुरु वा राजपुरुष(इषम्) अभीष्ट ज्ञान वा धन (अस्मभ्यम्) हमारे लिए (अभितः)सब ओर से (समस्वरन्) घोषित करें अर्थात् प्रदान करें ॥३॥

भावार्थ - गुरुओं वा राजपुरुषों को विद्वान् कीर्त्तिमान्, विद्योपदेशक तथा अभीष्ट धन आदि प्राप्त करानेवाला होना चाहिए ॥३॥

इस भाष्य को एडिट करें
Top