Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1221
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

उ꣡द्यस्य꣢꣯ ते꣣ न꣡व꣢जातस्य꣣ वृ꣢꣫ष्णोऽग्ने꣣ च꣡र꣢न्त्य꣣ज꣡रा꣢ इधा꣣नाः꣢ । अ꣢च्छा꣣ द्या꣡म꣢रु꣣षो꣢ धू꣣म꣡ ए꣢षि꣣ सं꣢ दू꣣तो꣡ अ꣢ग्न꣣ ई꣡य꣢से꣣ हि꣢ दे꣣वा꣢न् ॥१२२१॥

स्वर सहित पद पाठ

उ꣢त् । य꣡स्य꣢꣯ । ते꣣ । न꣡व꣢꣯जातस्य । न꣡व꣢꣯ । जा꣣तस्य । वृ꣡ष्णः꣢꣯ । अ꣡ग्ने꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ज꣡राः꣢ । अ꣣ । ज꣡राः꣢꣯ । इ꣣धानाः꣢ । अ꣡च्छ꣢꣯ । द्याम् । अ꣣रुषः꣢ । धू꣣मः꣢ । ए꣣षि । स꣢म् । दू꣣तः꣢ । अ꣣ग्ने । ई꣡य꣢꣯से । हि । दे꣣वा꣢न् ॥१२२१॥


स्वर रहित मन्त्र

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥१२२१॥


स्वर रहित पद पाठ

उत् । यस्य । ते । नवजातस्य । नव । जातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । अ । जराः । इधानाः । अच्छ । द्याम् । अरुषः । धूमः । एषि । सम् । दूतः । अग्ने । ईयसे । हि । देवान् ॥१२२१॥

सामवेद - मन्त्र संख्या : 1221
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
हे (अग्ने) अग्रनायक विद्वन् ! (यस्य) जिस (नवजातस्य) नवस्नातक, (वृष्णः) विद्या, सुख आदि की वर्षा करनेवाले (ते) आपकी (अजराः) नष्ट न होनेवाली, (इधानाः) जाज्वल्यमान दीप्तियाँ (उत् चरन्ति) उठती हैं, (सः) वह (अरुषः) तेजस्वी (धूमः) अविद्या, भ्रष्टाचार दुःख आदि को कँपा देनेवाले आप (द्याम् अच्छ) विद्या आदि के प्रकाश को लक्ष्य करके (एषि) कर्म करते हो। हे (अग्ने) विद्वन् ! (दूतः) दूत के समान आचरण करनेवाले आप (देवान्) प्रजाजनों से (सम् ईयसे हि) मिलते-जुलते हो ॥३॥

भावार्थ - नवस्नातक गुरुकुल से बाहर जाकर अपने तेज के प्रभाव को फैलाकर, अज्ञान, दुराचार आदि को कँपा कर जन-समाज को उन्नत करे ॥३॥

इस भाष्य को एडिट करें
Top