Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1234
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
7

त꣢꣫ꣳ हि स्व꣣रा꣡जं꣢ वृष꣣भं꣡ तमोज꣢꣯सा धि꣣ष꣡णे꣢ निष्टत꣣क्ष꣡तुः꣢ । उ꣣तो꣢प꣣मा꣡नां꣢ प्रथ꣣मो꣡ नि षी꣢꣯दसि꣣ सो꣡म꣢काम꣣ꣳ हि꣢ ꣣ते म꣡नः꣢ ॥१२३४॥

स्वर सहित पद पाठ

त꣢म् । हि । स्व꣣रा꣡ज꣢म् । स्व꣣ । रा꣡ज꣢꣯म् । वृ꣣षभ꣢म् । तम् । ओ꣡ज꣢꣯सा । धि꣣ष꣡णे꣣इ꣡ति꣢ । नि꣣ष्टतक्ष꣡तुः꣢ । निः꣣ । ततक्ष꣡तुः꣢ । उ꣣त꣢ । उ꣣पमा꣡ना꣢म् । उ꣣प । मा꣡ना꣢꣯म् । प्र꣣थमः꣢ । नि । सी꣣दसि । सो꣡म꣢꣯कामम् । सो꣡म꣢꣯ । का꣣मम् । हि꣢ । ते꣣ । म꣡नः꣢꣯ ॥१२३४॥


स्वर रहित मन्त्र

तꣳ हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः । उतोपमानां प्रथमो नि षीदसि सोमकामꣳ हि ते मनः ॥१२३४॥


स्वर रहित पद पाठ

तम् । हि । स्वराजम् । स्व । राजम् । वृषभम् । तम् । ओजसा । धिषणेइति । निष्टतक्षतुः । निः । ततक्षतुः । उत । उपमानाम् । उप । मानाम् । प्रथमः । नि । सीदसि । सोमकामम् । सोम । कामम् । हि । ते । मनः ॥१२३४॥

सामवेद - मन्त्र संख्या : 1234
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -
(तं हि स्वराजम्) विद्या के सूर्य उस आचार्य को, (तं वृषभम्) विद्या के वर्षक उस आचार्य को (धिषणे) विद्या तथा वाणी ने (निष्टतक्षतुः) संस्कृत किया हुआ है। अब प्रत्यक्षरूप में कहते हैं—(उत) और, हे आचार्यवर ! आप (उपमानाम्) उपमानों के मध्य (प्रथमः) श्रेष्ठ होकर (निषीदसि) स्थित हो। (ते मनः) आपका मन (सोमकामं हि) ज्ञानरस के प्रदान का इच्छुक है ॥२॥

भावार्थ - वही आचार्य श्रेष्ठ है, जिसका विद्या-वैभव और वाणी-वैभव दोनों ही उत्कृष्ट हों ॥२॥ इस खण्ड में परमात्मा, आचार्य, उपासनायज्ञ, आनन्दरस और प्रसङ्गतः राजा का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ नवम अध्याय में सप्तम खण्ड समाप्त ॥

इस भाष्य को एडिट करें
Top