Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1304
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

अ꣡ग꣢न्म म꣣हा꣡ नम꣢꣯सा꣣ य꣡वि꣢ष्ठं꣣ यो꣢ दी꣣दा꣢य꣣ स꣡मि꣢द्धः꣣ स्वे꣡ दु꣢रो꣣णे꣢ । चि꣣त्र꣡भा꣢नु꣣ꣳ रो꣡द꣢सी अ꣣न्त꣢रु꣣र्वी꣡ स्वा꣢हुतं वि꣣श्व꣡तः꣢ प्र꣣त्य꣡ञ्च꣢म् ॥१३०४॥

स्वर सहित पद पाठ

अ꣡ग꣢꣯न्म । म꣣हा꣢ । न꣡म꣢꣯सा । य꣡वि꣢꣯ष्ठम् । यः । दी꣣दा꣡य꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । स्वे꣢ । दु꣣रोणे꣢ । दुः꣣ । ओने꣢ । चि꣣त्र꣡भा꣢नुम् । चि꣣त्र꣢ । भा꣣नुम् । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣न्तः꣢ । उ꣣र्वी꣡इति꣢ । स्वा꣡हु꣢तम् । सु । आ꣣हुतम् । वि꣡श्व꣢तः । प्र꣣त्य꣡ञ्च꣢म् । प्र꣣ति । अ꣡ञ्च꣢꣯म् ॥१३०४॥


स्वर रहित मन्त्र

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुꣳ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१३०४॥


स्वर रहित पद पाठ

अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । समिद्धः । सम् । इद्धः । स्वे । दुरोणे । दुः । ओने । चित्रभानुम् । चित्र । भानुम् । रोदसीइति । अन्तः । उर्वीइति । स्वाहुतम् । सु । आहुतम् । विश्वतः । प्रत्यञ्चम् । प्रति । अञ्चम् ॥१३०४॥

सामवेद - मन्त्र संख्या : 1304
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 8; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(यः) जो अग्रनेता परमेश्वर (स्वे) अपने (दुरोणे) ब्रह्माण्डरूप और जीवात्मारूप घर में (समिद्धः) प्रदीप्त हुआ (दीदाय) भासित होता है, उस (यविष्ठम्) सर्वाधिक युवा, (चित्रभानुम्) अद्भुत प्रकाशवाले, (उर्वी रोदसी) विस्तीर्ण द्यावापृथिवी के (अन्तः) अन्दर (स्वाहुतम्) जिसने अपनी आहुति दी हुई है, ऐसे (विश्वतः प्रत्यञ्चम्) सब जगह व्याप्त परमेश्वर को (महा नमसा) महान् नमस्कार के साथ, हम (अगन्म) प्राप्त होते हैं ॥१॥

भावार्थ - जो सूक्ष्मदर्शी लोग हैं, वे आकाश-पृथिवी में सर्वत्र परमात्मा की ही विभूति को देखते हैं ॥१॥

इस भाष्य को एडिट करें
Top