Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1413
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
4
य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥१४१३॥
स्वर सहित पद पाठय꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣣वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥१४१३॥
स्वर रहित मन्त्र
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥१४१३॥
स्वर रहित पद पाठ
यजिष्ठम् । त्वा । ववृमहे । देवम् । देवत्रा । होतारम् । अमर्त्यम् । अ । मर्त्यम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥१४१३॥
सामवेद - मन्त्र संख्या : 1413
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषय - प्रथम ऋचा की व्याख्या पूर्वार्चिक में ११२ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ आचार्य का विषय वर्णित करते हैं।
पदार्थ -
हे अग्नि अर्थात् तेजस्वी विद्वन् ! (यजिष्ठम्) अतिशय परमेश्वरपूजक वा पञ्चमहायज्ञों को करनेवाले, (देवत्रा देवम्) ज्ञान के प्रकाशक विद्वानों में भी विशिष्ट विद्वान् (होतारम्) सुख-प्रदाता, (अमर्त्यम्) यशःशरीर से अमर, (अस्य यज्ञस्य) इस विद्या-यज्ञ के (सुक्रतुम्) सुकर्ता (त्वा) आपको, हम विद्यार्थी (ववृमहे) आचार्यरूप में वरण करते हैं ॥१॥
भावार्थ - आस्तिक, याज्ञिक, चरित्रवान्, शिक्षण-कला में कुशल विद्वान् मनुष्य को ही पढ़ाने के काम में लगाना चाहिए ॥१॥
इस भाष्य को एडिट करें