Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1487
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रः
छन्दः - अतिशक्वरी
स्वरः - पञ्चमः
काण्ड नाम -
6
सा꣣कं꣢ जा꣣तः꣡ क्रतु꣢꣯ना सा꣣क꣡मोज꣢꣯सा ववक्षिथ सा꣣कं꣢ वृ꣣द्धो꣢ वी꣣꣬र्यैः꣢꣯ सास꣣हि꣢꣫र्मृधो꣣ वि꣡च꣢र्षणिः । दा꣢ता꣣ रा꣡ध꣢ स्तुव꣣ते꣢꣫ काम्यं꣣ व꣢सु꣣ प्र꣡चे꣢तन꣣ सै꣡न꣢ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८७॥
स्वर सहित पद पाठसा꣣क꣢म् । जा꣣तः꣢ । क्र꣡तु꣢꣯ना । सा꣣क꣢म् । ओ꣡ज꣢꣯सा । व꣣वक्षिथ । साक꣢म् । वृ꣣द्धः꣢ । वी꣣र्यैः꣢ । सा꣣सहिः꣢ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । दा꣡ता꣢꣯ । रा꣡धः꣢꣯ । स्तु꣣वते꣢ । का꣡म्य꣢꣯म् । व꣡सु꣢꣯ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । सः꣢ । ए꣣नम् । सश्चत् । देवः꣡ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८७॥
स्वर रहित मन्त्र
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राध स्तुवते काम्यं वसु प्रचेतन सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥१४८७॥
स्वर रहित पद पाठ
साकम् । जातः । क्रतुना । साकम् । ओजसा । ववक्षिथ । साकम् । वृद्धः । वीर्यैः । सासहिः । मृधः । विचर्षणिः । वि । चर्षणिः । दाता । राधः । स्तुवते । काम्यम् । वसु । प्रचेतन । प्र । चेतन । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८७॥
सामवेद - मन्त्र संख्या : 1487
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषय - अगले मन्त्र में फिर उपास्य-उपासक का विषय है।
पदार्थ -
हे इन्द्र जगदीश्वर ! आप (क्रतुना) कर्म और प्रज्ञा के (साकम्) साथ और (ओजसा) बल के (साकम्) साथ (जातः) प्रसिद्ध हो। इसी कारण आप (ववक्षिथ) जगत् के भार को वहन कर रहे हो। आप (वीर्यैः साकम्) पराक्रमों के साथ (वृद्धः) प्रवृद्ध, (मृधः सासहिः) हिंसकों को परास्त करनेवाले, (विचर्षणिः) पुण्यकर्ताओं और अपुण्यकर्ताओं को विवेकपूर्वक देखनेवाले हो। हे (प्रचेतन) उत्कृष्टरूप से चेतानेवाले ! आप (स्तुवते) स्तुतिकर्ता जन के लिए (राधः) सफलता, और (काम्यं वसु) अभीष्ट ऐश्वर्य के (दाता) देनेवाले हो। (सः) वह (देवः) दिव्यगुणोंवाला, (सत्यः) सत्य का प्रेमी (इन्दुः) तेजस्वी स्तोता (एनम्) इस (देवम्) दिव्य गुणोंवाले, (सत्यम्) सत्य गुण, कर्म, स्वभाववाले (इन्द्रम्) परमैश्वर्यवान् आप जगदीश्वर को (सश्चत्) प्राप्त कर लेवे ॥२॥
भावार्थ - जो ज्ञान, कर्म, बल और पराक्रम में सर्वाधिक है और सदाचारी स्तोता के उत्तम मनोरथों को पूर्ण करनेवाला है, उस जगदीश्वर को ध्याकर और पाकर सब मनुष्य पूर्ण मनोरथोंवाले हों ॥२॥
इस भाष्य को एडिट करें