Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1579
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
5

श꣣ग्ध्यू꣢३꣱षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢ । भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥१५७९॥

स्वर सहित पद पाठ

श꣣ग्धि꣢ । उ꣣ । सु꣢ । श꣣चीपते । शची । पते । इ꣡न्द्र꣢꣯ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । भ꣡ग꣢꣯म् । न । हि । त्वा꣣ । यश꣡स꣢म् । व꣣सुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣡नु꣢꣯ । शू꣣र । च꣡रा꣢꣯मसि ॥१५७९॥


स्वर रहित मन्त्र

शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१५७९॥


स्वर रहित पद पाठ

शग्धि । उ । सु । शचीपते । शची । पते । इन्द्र । विश्वाभिः । ऊतिभिः । भगम् । न । हि । त्वा । यशसम् । वसुविदम् । वसु । विदम् । अनु । शूर । चरामसि ॥१५७९॥

सामवेद - मन्त्र संख्या : 1579
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -
हे (शचीपते) प्रज्ञा और कर्म के स्वामिन् ! (इन्द्र) मेरे अन्तरात्मन् ! तू (विश्वाभिः) सब (ऊतिभिः) प्रगतियों से (उ सु) भली-भाँति (शग्धि) सशक्त हो। हे (शूर) शूरवीर ! (भगं न) सूर्य के समान (यशसम्) यशस्वी और (वसुविदम्) ऐश्वर्यों को पानेवाले (त्वा) तेरा, हम (अनु चरामसि) सेवन करते हैं ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थ - अपने आत्मा को प्रबुद्ध करके ही मनुष्य उन्नति कर सकते हैं ॥१॥

इस भाष्य को एडिट करें
Top