Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1591
ऋषिः - अनानतः पारुच्छेपिः
देवता - पवमानः सोमः
छन्दः - अत्यष्टिः
स्वरः - गान्धारः
काण्ड नाम -
3
प्रा꣢ची꣣म꣡नु꣢ प्र꣣दि꣡शं꣢ याति꣣ चे꣡कि꣢त꣣त्स꣢ꣳ र꣣श्मि꣡भि꣢र्यतते दर्श꣣तो꣢꣫ रथो꣣ दै꣡व्यो꣢ दर्श꣣तो꣡ रथः꣢꣯ । अ꣡ग्म꣢न्नु꣣क्था꣢नि꣣ पौ꣢꣫ꣳस्येन्द्रं꣣ जै꣡त्रा꣢य हर्षयन् । व꣡ज्र꣢श्च꣣ य꣡द्भव꣢꣯थो꣣ अ꣡न꣢पच्युता स꣣म꣡त्स्वन꣢꣯पच्युता ॥१५९१॥
स्वर सहित पद पाठप्रा꣡ची꣢꣯म् । अ꣡नु꣢꣯ । प्र꣣दि꣡श꣢म् । प्र꣣ । दि꣡श꣢꣯म् । या꣣ति । चे꣡कि꣢꣯तत् । सम् । र꣣श्मि꣡भिः꣢ । य꣣तते । दर्शतः꣢ । र꣡थः꣢꣯ । दै꣡व्यः꣢꣯ । द꣣र्शतः꣢ । र꣡थः꣢꣯ । अ꣡ग्म꣢꣯न् । उ꣣क्था꣡नि꣢ । पौ꣡ꣳस्या꣢꣯ । इ꣡न्द्र꣢꣯म् । जै꣡त्रा꣢꣯य । ह꣣र्षयन् । व꣡ज्रः꣢꣯ । च꣣ । य꣢त् । भ꣡व꣢꣯थः । अ꣡न꣢꣯पच्युता । अन् । अ꣣पच्युता । सम꣡त्सु꣢ । स꣣ । म꣡त्सु । अ꣡न꣢꣯पच्युता । अन् । अ꣣पच्युता ॥१५९१॥
स्वर रहित मन्त्र
प्राचीमनु प्रदिशं याति चेकितत्सꣳ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । अग्मन्नुक्थानि पौꣳस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥१५९१॥
स्वर रहित पद पाठ
प्राचीम् । अनु । प्रदिशम् । प्र । दिशम् । याति । चेकितत् । सम् । रश्मिभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः । अग्मन् । उक्थानि । पौꣳस्या । इन्द्रम् । जैत्राय । हर्षयन् । वज्रः । च । यत् । भवथः । अनपच्युता । अन् । अपच्युता । समत्सु । स । मत्सु । अनपच्युता । अन् । अपच्युता ॥१५९१॥
सामवेद - मन्त्र संख्या : 1591
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 2
Acknowledgment
विषय - अगले मन्त्र में यह कहा गया है कि परमात्मा की उपासना से जीव क्या प्राप्त करता है।
पदार्थ -
परमेश्वर की मित्रता प्राप्त करके जीव (चेकितत्) विज्ञानवान् होता हुआ (प्राचीं प्रदिशम्) प्रकृष्ट दिशा की ओर (अनुधावति) अग्रसर होने लगता है। (दर्शतः) द्रष्टा वह (रथः) रथ के समान वेगवान् होता हुआ (रश्मिभिः) तेज की किरणों से (संयतते) संयुक्त हो जाता है। इसका (रथः) देहरूप रथ (दैव्यः) सज्जनों का हित करनेवाला और (दर्शतः) दर्शनीय हो जाता है। शुभगुणप्रेरक, सोम परमात्मा की उपासना से (उक्थानि) प्रशंसनीय (पौंस्या) बल (इन्द्रम्) जीवात्मा को (अग्मन्) प्राप्त होते हैं और उसे (जैत्राय) विजय के लिए (हर्षयन्) उत्साहित करते हैं, (यत्) क्योंकि, हे सद्गुणों की प्रेरणा करनेवाले जगदीश्वर ! आप (वज्रः च) और आपका व्रजतुल्य दण्ड देने का सामर्थ्य दोनों (अनपच्युता) अडिग होते हुए (समत्सु) देवासुरसङ्ग्रामों में (अनपच्युता) अटूट बलवाले (भवथः) होते हो ॥२॥
भावार्थ - परमेश्वर का सखा शत्रुओं से अपराजित होता हुआ सदा ही उत्कर्ष प्राप्त करता है ॥२॥
इस भाष्य को एडिट करें