Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1632
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
7

त꣡म꣢स्य मर्जयामसि꣣ म꣢दो꣣ य꣡ इ꣢न्द्र꣣पा꣡त꣢मः । यं꣡ गाव꣢꣯ आ꣣स꣡भि꣢र्द꣣धुः꣢ पु꣣रा꣢ नू꣣नं꣡ च꣢ सू꣣र꣡यः꣢ ॥१६३२॥

स्वर सहित पद पाठ

तम् । अ꣣स्य । मर्जयामसि । म꣡दः꣢꣯ । यः । इ꣣न्द्रपा꣡त꣢मः । इ꣣न्द्र । पा꣡त꣢꣯मः । यम् । गा꣡वः꣢꣯ । आ꣣स꣡भिः꣢ । द꣣धुः꣢ । पु꣣रा꣢ । नू꣣न꣢म् । च꣣ । सूर꣡यः꣢ ॥१६३२॥


स्वर रहित मन्त्र

तमस्य मर्जयामसि मदो य इन्द्रपातमः । यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥१६३२॥


स्वर रहित पद पाठ

तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रपातमः । इन्द्र । पातमः । यम् । गावः । आसभिः । दधुः । पुरा । नूनम् । च । सूरयः ॥१६३२॥

सामवेद - मन्त्र संख्या : 1632
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(अस्य) इस स्तोता मनुष्य का (यः) जो (इन्द्रपातमः) परमेश्वर द्वारा अतिशय पान करने योग्य (मदः) हर्षदायक भक्ति-रस है, (तम्) उसे, हम (मर्जयामसि) शुद्ध करते हैं, (यम्) जिसे(पुरा नूनं च) पहले और आज भी (सूरयः) विद्वान् (गावः)स्तोता लोग (आसभिः) मुखों से (दधुः) प्रकट करते रहे हैं ॥२॥

भावार्थ - आडम्बर से रहित, निश्छल, शुद्ध उपासना ही जगदीश्वर को स्वीकार होती है ॥२॥

इस भाष्य को एडिट करें
Top