Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1820
ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - सतोबृहती स्वरः - पञ्चमः काण्ड नाम -
3

इ꣣ष्कर्त्ता꣡र꣢मध्व꣣रस्य꣣ प्र꣡चे꣢तसं꣣ क्ष꣡य꣢न्त꣣ꣳ रा꣡ध꣢सो म꣣हः꣢ । रा꣣तिं꣢ वा꣣म꣡स्य꣢ सु꣣भ꣡गां꣢ म꣣ही꣢꣯मिषं꣣ द꣡धा꣢सि सान꣣सि꣢ꣳ र꣣यि꣢म् ॥१८२०॥

स्वर सहित पद पाठ

इ꣣ष्क꣡र्ता꣢रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢तसम् । प्र । चे꣡तसम् । क्ष꣡य꣢꣯न्तम् । रा꣡ध꣢꣯सः । म꣡हः꣢꣯ । रा꣣ति꣢म् । वा꣣म꣡स्य꣢ । सु꣣भ꣡गा꣢म् । सु꣣ । भ꣡गा꣢꣯म् । म꣣ही꣢म् । इ꣡ष꣢꣯म् । द꣡धा꣢꣯सि । सा꣣नसि꣢म् । र꣣यि꣢म् ॥१८२०॥


स्वर रहित मन्त्र

इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीमिषं दधासि सानसिꣳ रयिम् ॥१८२०॥


स्वर रहित पद पाठ

इष्कर्तारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सुभगाम् । सु । भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम् ॥१८२०॥

सामवेद - मन्त्र संख्या : 1820
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 5
Acknowledgment

पदार्थ -
हे जगदीश्वर ! (अध्वरस्य) जीवन-यज्ञ के (इष्कर्तारम्) संस्कृत करनेवाले, (प्रचेतसम्) जागृति प्रदान करनेवाले, (महः) महान् (राधसः) दिव्य धन के (क्षयन्तम्) ईश्वर, (वामस्य) सेवनीय सुरम्य ऐश्वर्य के (रातिम्) दाता आपकी हम उपासना करते हैं, आप (सुभगाम्) सौभाग्यकारिणी, (महीम्) महती (इषम्) अभीष्ट दुःखमुक्ति को और (सानसिम्) संभजनीय (रयिम्) भौतिक तथा दिव्य ऐश्वर्य को (दधासि) प्रदान करते हो ॥५॥

भावार्थ - आराधना किया हुआ परमेश्वर उपासकों को जागरूक करके और उन्हें सारी अभीष्ट लौकिक तथा दिव्य सम्पदा प्रदान करके कृतार्थ करता है ॥५॥

इस भाष्य को एडिट करें
Top