Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1827
ऋषिः - अवत्सारः काश्यपः
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
2
अ꣣ग्नि꣡र्जा꣢गार꣣ त꣡मृचः꣢꣯ कामयन्ते꣣ऽग्नि꣡र्जा꣢गार꣣ त꣢मु꣣ सा꣡मा꣢नि यन्ति । अ꣣ग्नि꣡र्जा꣢गार꣣ त꣢म꣣य꣡ꣳ सोम꣢꣯ आह꣣ त꣢वा꣣ह꣡म꣢स्मि स꣣ख्ये꣡ न्यो꣢काः ॥१८२७॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । जा꣣गार । त꣢म् । ऋ꣡चः꣢꣯ । का꣣मयन्ते । अग्निः꣢ । जा꣣गार । त꣢म् । उ꣣ । सा꣡मा꣢꣯नि । य꣣न्ति । अग्निः꣢ । जा꣣गार । त꣢म् । अ꣣य꣢म् । सो꣡मः꣢꣯ । आ꣣ह । त꣡व꣢꣯ । अ꣣ह꣢म् । अ꣢स्मि । सख्ये꣢ । स꣣ । ख्ये꣢ । न्यो꣢काः । नि । ओ꣣काः ॥१८२७॥
स्वर रहित मन्त्र
अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयꣳ सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२७॥
स्वर रहित पद पाठ
अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । उ । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । स । ख्ये । न्योकाः । नि । ओकाः ॥१८२७॥
सामवेद - मन्त्र संख्या : 1827
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
विषय - इस सूक्त में फिर जागरण के महत्त्व का विषय वर्णित है।
पदार्थ -
(अग्निः) अग्नि के समान तेजस्वी विद्वान् (जागार) जागरूक होता है, (तम्) उसे (ऋचः) ऋचाएँ (कामयन्ते) चाहती हैं। (अग्निः) अग्नि के समान पुरुषार्थी विद्वान् (जागार) जागरूक होता है, (तम् उ) उसी के पास (सामानि) साम-मन्त्र वा साम-गान (यन्ति) सहायता के लिए पहुँचते हैं। (अग्निः) अग्नि के समान उन्नतिशील विद्वान् (जागार) जागरूक होता है, (तम्) उसे (अयं सोमः) यह जगदीश्वर (आह) कहता है कि (अहम्) मैं (तव सख्ये) तेरी मित्रता में (न्योकाः) घर बनाये हुए (अस्मि) हूँ ॥१॥
भावार्थ - जो विद्वान् लोग आलस्य-रहित, निर्भय, पुरुषार्थी, आगे बढ़नेवाले, स्फूर्तिमान्, धार्मिक, परोपकारी होते हैं, वे ही लोकप्रिय तथा सफल होते हैं ॥१॥
इस भाष्य को एडिट करें