Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 876
ऋषिः - पवित्र आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

त꣡पो꣢ष्प꣣वि꣢त्रं꣣ वि꣡त꣢तं दि꣣व꣢स्प꣣दे꣡ऽर्च꣢न्तो अस्य꣣ त꣡न्त꣢वो꣣꣬ व्य꣢꣯स्थिरन् । अ꣡व꣢न्त्यस्य पवि꣣ता꣡र꣢मा꣣श꣡वो꣢ दि꣣वः꣢ पृ꣣ष्ठ꣡मधि꣢꣯ रोहन्ति꣣ ते꣡ज꣢सा ॥८७६॥

स्वर सहित पद पाठ

त꣡पोः꣢꣯ । प꣣वि꣡त्र꣢म् । वि꣡तत꣢꣯म् । वि । त꣣तम् । दिवः꣢ । प꣣दे꣢ । अ꣡र्च꣢꣯न्तः । अ꣣स्य । त꣡न्त꣢꣯वः । वि । अ꣣स्थिरन् । अ꣡व꣢꣯न्ति । अ꣣स्य । पविता꣡र꣢म् । आ꣣श꣡वः꣢ । दि꣣वः꣢ । पृ꣣ष्ठ꣢म् । अ꣡धि꣢꣯ । रो꣣हन्ति । ते꣡ज꣢꣯सा ॥८७६॥


स्वर रहित मन्त्र

तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥८७६॥


स्वर रहित पद पाठ

तपोः । पवित्रम् । विततम् । वि । ततम् । दिवः । पदे । अर्चन्तः । अस्य । तन्तवः । वि । अस्थिरन् । अवन्ति । अस्य । पवितारम् । आशवः । दिवः । पृष्ठम् । अधि । रोहन्ति । तेजसा ॥८७६॥

सामवेद - मन्त्र संख्या : 876
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(तपोः) तेजस्वी सोम परमात्मा की कृति (पवित्रम्) पवित्रता का साधन सूर्य (दिवः पदे) द्युलोक में (विततम्) फैला हुआ है। (अस्य) इस सूर्य की (अर्चन्तः) दीप्त होती हुई (तन्तवः) किरणें (व्यस्थिरन्) विविध स्थानों में स्थित होती हैं। (अस्य) इस सूर्य की (आशवः) शीघ्रगामी किरणें (पवितारम्) शुद्धिकर्ता वायु की (अवन्ति) रक्षा करती हैं। इसी सूर्य के (तेजसा) ताप से, समुद्र के जल भाप बनकर (दिवः पृष्ठम्) आकाश के पृष्ठ पर (अधि रोहन्ति) चढ़ते हैं और मेघ के आकार को प्राप्त करते हैं ॥२॥

भावार्थ - परमात्मा ने ही तेजोमय सूर्य रचा है, जिसकी किरणें पदार्थों का शोधन, समुद्रजलों को भाप बनाना, भाप को ऊपर ले जाना, बादल बनाना इत्यादि विविध कार्य करती हैं ॥२॥

इस भाष्य को एडिट करें
Top