Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 986
ऋषिः - उरुचक्रिरात्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ता꣡ वा꣢ꣳ स꣣म्य꣡ग꣢द्रुह्वा꣣णे꣡ष꣢मश्याम꣣ धा꣡म꣢ च । व꣣यं꣡ वां꣢ मित्रा स्याम ॥९८६॥

स्वर सहित पद पाठ

ता । वा꣣म् । सम्य꣢क् । अ꣣द्रुह्वाणा । अ । द्रुह्वाणा । इ꣡ष꣢꣯म् । अ꣡श्याम । धा꣡म꣢꣯ । च꣣ । वय꣢म् । वा꣣म् । मित्रा । मि । त्रा । स्याम ॥९८६॥


स्वर रहित मन्त्र

ता वाꣳ सम्यगद्रुह्वाणेषमश्याम धाम च । वयं वां मित्रा स्याम ॥९८६॥


स्वर रहित पद पाठ

ता । वाम् । सम्यक् । अद्रुह्वाणा । अ । द्रुह्वाणा । इषम् । अश्याम । धाम । च । वयम् । वाम् । मित्रा । मि । त्रा । स्याम ॥९८६॥

सामवेद - मन्त्र संख्या : 986
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
हे (अद्रुह्वाणा) द्रोह न करनेवाले, मित्र-वरुण अर्थात् परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक और प्राण-अपानो ! (ता वाम्) उन तुम दोनों की हम स्तुति करते हैं। तुम्हारी अनुकूलता से हम (इषम्) अन्न, रस, धन, विज्ञान आदि (धाम च) और तेज (सम्यक्) समुचित प्रकार से (अश्याम) प्राप्त करें। हे (मित्रा) सबके मित्रो ! (वयम्) हम स्तोता लोग (वाम्) तुम्हारे (स्याम) हो जाएँ ॥२॥

भावार्थ - परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक और प्राण-अपान यथायोग्य उपयोग किये जाने पर महान् उपकार करते हैं ॥२॥

इस भाष्य को एडिट करें
Top