Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1024
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
6
ओ꣡भे सु꣢꣯श्चन्द्र विश्पते꣣ द꣡र्वी꣢ श्रीणीष आ꣣स꣡नि꣢ । उ꣣तो꣢ न꣣ उ꣡त्पु꣢पूर्या उ꣣क्थे꣡षु꣢ शवसस्पत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२४॥
स्वर सहित पद पाठआ꣢ । उ꣣भे꣡इति꣣ । सु꣣श्चन्द्र । सु । चन्द्र । विश्पते । द꣢र्वी꣢꣯इ꣡ति꣢ । श्री꣣णीषे । आस꣡नि꣢ । उ꣣त꣢ । उ꣣ । नः । उ꣣त् । पु꣣पूर्याः । उक्थे꣡षु꣢ । श꣣वसः । पते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२४॥
स्वर रहित मन्त्र
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषꣳ स्तोतृभ्य आ भर ॥१०२४॥
स्वर रहित पद पाठ
आ । उभेइति । सुश्चन्द्र । सु । चन्द्र । विश्पते । दर्वीइति । श्रीणीषे । आसनि । उत । उ । नः । उत् । पुपूर्याः । उक्थेषु । शवसः । पते । इषम् । स्तोतृभ्यः । आ । भर ॥१०२४॥
सामवेद - मन्त्र संख्या : 1024
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ शिष्याः परमेश्वरं प्रार्थयन्ते।
पदार्थः -
हे (सुश्चन्द्र) शुभाह्लादक, (विश्पते) प्रजापालक अग्ने अग्रणीः परमात्मन् ! त्वम् (आसनि) व्यादत्ते मुखे इव अवकाशस्थले (उभे दर्वी) उभे द्यावापृथिव्यौ। [दीर्येते प्रलयकाले ये ते दर्वी। दृ विदारणे धातोः ‘वृदृभ्यां विन्’। उ० ४।५४ इत्यनेन विन् प्रत्ययः। दर्व्यौ इति प्राप्ते पूर्वसवर्णदीर्घः।] (आश्रीणीषे) समन्ततः परिपक्वे करोषि। (उत उ) अपि च हे (शवसः पते) बलस्य अधीश्वर ! (उक्थेषु) प्रशंसितेषु धर्म्येषु कर्मसु२ (नः) अस्मान् (उत्पुपूर्याः) पूर्णान् कुर्याः। [पॄ पालनपूरणयोः,जुहोत्यादिः, लिङ्।] (स्तोतृभ्यः) स्तावकेभ्यः अस्मभ्यम् (इषम्) अभीष्टं गुणकर्मस्वभावादिकम् (आ भर) आहर ॥३॥३
भावार्थः - यथा जगदीश्वरो द्यावापृथिव्यौ परिपक्वे परिपूर्णे च करोति तथैव स स्तोतॄन् परिपक्वमतीन् धर्मकर्मसु पूर्णांश्च कुर्यात् ॥३॥
टिप्पणीः -
१. ऋ० ५।६।९, ‘उ॒भे सु॑श्चन्द्र स॒र्पिषो॒’ इति प्रथमः पादः। २. द्रष्टव्यम् ऋ० ५।६।९ दयानन्दभाष्यम्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘यो राजा सैन्यस्य भोजनप्रबन्धमुत्तममारोग्याय वैद्यान् रक्षति स एव प्रशंसितो भूत्वा राज्यं वर्धयति’ इति विषये व्याख्यातवान्।