Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1045
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
गो꣣षा꣡ इ꣢न्दो नृ꣣षा꣡ अ꣢स्यश्व꣣सा꣡ वा꣢ज꣣सा꣢ उ꣣त꣢ । आ꣣त्मा꣢ य꣣ज्ञ꣡स्य꣢ पू꣣र्व्यः꣢ ॥१०४५॥
स्वर सहित पद पाठगो꣣षाः꣢ । गो꣢ । साः꣢ । इ꣣न्दो । नृषाः꣢ । नृ꣣ । साः꣢ । अ꣣सि । अश्वसाः꣢ । अ꣣श्व । साः꣢ । वा꣣जसाः꣢ । वा꣣ज । साः꣢ । उ꣣त꣢ । आ꣣त्मा꣢ । य꣣ज्ञ꣡स्य꣢ । पू꣣र्व्यः꣢ ॥१०४५॥
स्वर रहित मन्त्र
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः ॥१०४५॥
स्वर रहित पद पाठ
गोषाः । गो । साः । इन्दो । नृषाः । नृ । साः । असि । अश्वसाः । अश्व । साः । वाजसाः । वाज । साः । उत । आत्मा । यज्ञस्य । पूर्व्यः ॥१०४५॥
सामवेद - मन्त्र संख्या : 1045
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 9
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 9
Acknowledgment
विषयः - अथ परमात्मनो गुणकर्माणि वर्णयसि।
पदार्थः -
हे (इन्दो) तेजस्विन्, आनन्दरसेन क्लेदयितः परमात्मदेव ! त्वम् (गोषाः) गाः धेनूः वेदवाचः पृथिवीः इन्द्रियाणि वा सनोति ददातीति तादृशः, (नृषाः) नॄन् पुरुषार्थिनः वीरान् सन्तानान् सनोति ददातीति तादृशः, (अश्वसाः) अश्वान् तुरङ्गान् प्राणान् वा सनोति ददातीति तथाविधः, (उत) अपि च (वाजसाः) वाजं बलम् अन्नं धनं विज्ञानं वा सनोति ददातीति तथाविधः (असि) वर्तसे। त्वम् (यज्ञस्य) परोपकाररूपस्य अध्वरस्य (पूर्व्यः) पूर्वकालादागतः (आत्मा) प्राणः, असि ॥९॥
भावार्थः - अहो, महान्तः किल जगदीश्वरस्योपकारा योऽस्मभ्यमनेकानि बहुमूल्यानि वस्तून्युत्पाद्य ददाति, एवं च कुर्वन्नसौ सर्वान् परोपकारमुपदिशति ॥९॥
टिप्पणीः -
१. ऋ० ९।२।१०।