Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1068
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - आदित्याः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

रा꣣या꣡ हि꣢रण्य꣣या꣢ म꣣ति꣢रि꣣य꣡म꣢वृ꣣का꣢य꣣ श꣡व꣢से । इ꣣यं꣡ विप्रा꣢꣯ मे꣣ध꣡सा꣢तये ॥१०६८॥

स्वर सहित पद पाठ

रा꣡या꣢ । हि꣣रण्यया꣢ । म꣣तिः꣢ । इ꣣य꣢म् । अ꣣वृका꣡य꣢ । अ꣣ । वृका꣡य꣢ । श꣡व꣢꣯से । इ꣣य꣢म् । वि꣡प्रा꣢꣯ । वि । प्रा꣣ । मेध꣡सा꣢तये । मे꣣ध꣢ । सा꣣तये ॥१०६८॥


स्वर रहित मन्त्र

राया हिरण्यया मतिरियमवृकाय शवसे । इयं विप्रा मेधसातये ॥१०६८॥


स्वर रहित पद पाठ

राया । हिरण्यया । मतिः । इयम् । अवृकाय । अ । वृकाय । शवसे । इयम् । विप्रा । वि । प्रा । मेधसातये । मेध । सातये ॥१०६८॥

सामवेद - मन्त्र संख्या : 1068
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे सर्वमित्र जगदीश्वर ! (इयं मतिः) एषाऽस्माकं बुद्धिः स्तुतिर्वा (हिरण्यया राया) हिरण्यरूपेण धनेन सह। [हिरण्येन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन तृतीयैकवचनस्य याजादेशः।] (अवृकाय) अखण्डिताय (शवसे) आत्मबलाय अस्तु। अपि च (विप्रा२ इयम्) विशेषेण प्राति पूरयतीति तादृशी इयं मतिः बुद्धिः स्तुतिर्वा। [प्रा पूरणे अदादिः।] (मेधसातये३) भवत्संगमप्राप्तये भवतु [मेधृ हिंसायां संगमे च।] ॥२॥

भावार्थः - स्वबुद्धिबलेन परमेशस्तुत्या च वयं रजतसुवर्णमणिमुक्तादिधनमपराजितं बलं परमात्मसंगमं च प्राप्नुयाम ॥२॥

इस भाष्य को एडिट करें
Top