Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1091
ऋषिः - मान्धाता यौवनाश्वः0पूर्वार्धः, गोधा ऋषिका0उत्तरार्धः देवता - इन्द्रः छन्दः - महापङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
5

दी꣣र्घ꣡ꣳ ह्य꣢ङ्कु꣣शं꣡ य꣢था꣣ श꣢क्तिं꣣ बि꣡भ꣢र्षि मन्तुमः । पू꣡र्वे꣢ण मघवन्प꣣दा꣢ व꣣या꣢म꣣जो꣡ यथा꣢꣯ यमः । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥१०९१॥

स्वर सहित पद पाठ

दी꣣र्घ꣢म् । हि । अ꣣ङ्कुश꣢म् । य꣣था । श꣡क्ति꣢꣯म् । बि꣡भ꣢꣯र्षि । म꣣न्तुमः । पू꣡र्वे꣢꣯ण । म꣣घवन् । पदा꣢ । व꣣या꣢म् । अ꣣जः꣢ । य꣡था꣢꣯ । य꣣मः । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥१०९१॥


स्वर रहित मन्त्र

दीर्घꣳ ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदा वयामजो यथा यमः । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९१॥


स्वर रहित पद पाठ

दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुमः । पूर्वेण । मघवन् । पदा । वयाम् । अजः । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥१०९१॥

सामवेद - मन्त्र संख्या : 1091
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (मन्तुमः) ज्ञानवन् इन्द्र वीर मानव ! [मन्तुमन् इति प्राप्ते ‘मतुवसो रु सम्बुद्धौ छन्दसि’। अ० ८।३।१ इत्यनेन नकारस्य रुः।] त्वम् (दीर्घं हि अङ्कुशं यथा) सुदीर्घम् अङ्कुशमिव (शक्तिम्) बलम् (बिभर्षि) धारयसि। हे (मघवन्) धनवन् ! (पूर्वेण पदा) अग्रेण पादेन (अजः) छागः (वयां यथा) शाखामिव, शाखां यथा गृह्णाति तथेत्यर्थः [वयाः शाखाः वेतेर्वातायना भवन्ति। निरु० १।४।] त्वम् शत्रून् (यमः) नियमय। [यमेर्लेटि अडागमः।] त्वाम् (देवी जनित्री) दिव्यगुणमयी जगन्माता (अजीजनत्) अजनयत्, (भद्रा जनित्री) श्रेष्ठा मानवी माता (अजीजनत्) अजनयत् ॥२॥ अत्रोपमालङ्कारः। द्वयोरुपमयोः संसृष्टिः ॥२॥

भावार्थः - हे मानव ! त्वं स्वकीयाया मातुर्नाम मा कलङ्कय। त्वं स्वकीयामद्वितीयां शक्तिं परिचिनु। मित्रैः सौहार्दं शत्रुभिश्च संघर्षं कृत्वा समराङ्गणे विजयस्व ॥२॥

इस भाष्य को एडिट करें
Top