Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1093
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९३॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣢ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९३॥


स्वर रहित मन्त्र

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥१०९३॥


स्वर रहित पद पाठ

परि । स्वानः । गिरिष्ठाः । गिरि । स्थाः । पवित्रे । सोमः । अक्षरत् । मदेषु । सर्वधाः । सर्व । धाः । असि ॥१०९३॥

सामवेद - मन्त्र संख्या : 1093
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(गिरिष्ठाः) गिरीणामुपह्वरे गुरुकुले स्थितः। [उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रो अजायत ॥ साम० १४३ इति श्रुतेः।] (सोमः) ज्ञानरसागारः आचार्यः (स्वानः) सुवानः, ज्ञानरसं प्रेरयन् (पवित्रे) शिष्याणां पवित्रे आत्मनि (परि अक्षरत्) परिक्षरति, ज्ञानरसं सिञ्चति। हे आचार्यवर ! त्वम् (मदेषु) प्रदत्तेषु आनन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारयिता (असि) भवसि ॥१॥

भावार्थः - आचार्यः शिष्येभ्यो यज्ज्ञानं ब्रह्मानन्दं च प्रयच्छति तस्य तुला संसारे नास्ति ॥१॥

इस भाष्य को एडिट करें
Top