Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1158
ऋषिः - पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सरसौ काश्यपौ वा
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
स꣡मी꣢ व꣣त्सं꣢꣫ न मा꣣तृ꣡भिः꣢ सृ꣢ज꣡ता꣢ गय꣣सा꣡ध꣢नम् । दे꣣वाव्यां꣣꣬३꣱म꣡द꣢म꣣भि꣡ द्विश꣢꣯वसम् ॥११५८॥
स्वर सहित पद पाठसम् । ई꣣ । वत्स꣢म् । न । मा꣣तृ꣡भिः꣢ । सृ꣣ज꣢त꣢ । ग꣣यसा꣡ध꣢नम् । ग꣣य । सा꣡ध꣢꣯नम् । देवाव्य꣣꣬म् । दे꣣व । अव्य꣣꣬म् । म꣡द꣢꣯म् । अ꣣भि꣢ । द्वि꣡श꣢꣯वसम् ॥११५८॥
स्वर रहित मन्त्र
समी वत्सं न मातृभिः सृजता गयसाधनम् । देवाव्यां३मदमभि द्विशवसम् ॥११५८॥
स्वर रहित पद पाठ
सम् । ई । वत्सम् । न । मातृभिः । सृजत । गयसाधनम् । गय । साधनम् । देवाव्यम् । देव । अव्यम् । मदम् । अभि । द्विशवसम् ॥११५८॥
सामवेद - मन्त्र संख्या : 1158
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
हे सखायः ! यूयम् (गयसाधनम्) देहगृहस्य परिष्कर्तारम्। [गय इति गृहनामसु पठितम्। निघं० ३।४।] (देवाव्यम्) देवानां प्रकाशकानां मनोबुद्धिज्ञानेन्द्रियाणाम् अवितारं रक्षकम्, (मदम्) ब्रह्मानन्दमनुभवितारम् (द्विशवसम्) आत्मिकदैहिकद्विविधबलयुक्तम् (ई) ईम् एनम् सोमं जीवात्मानम् (मातृभिः) जननीभिरिव हितकरीभिः श्रद्धाभिः२ (अभि सं सृजत) अभिसंयोजयत, (वत्सं न) वत्सं यथा (मातृभिः) गोभिः अभिसंसृजन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - विविधगुणगणविभूषितेऽप्यात्मनि जननीव हितकरी श्रद्धा चेन्नास्ति तर्हि सोऽकिञ्चित्कर एव। धेन्वा संसृष्टो वत्सो यथा तत्पयःपानेन पुष्टो भवति तथैव श्रद्धया संसृष्टो जीवात्मा ब्रह्मानन्दपानेन परिपुष्टो जायते ॥२॥
टिप्पणीः -
१. ऋ० ९।१०४।२। २. श्रद्धा चेतसः सम्प्रसादः। सा हि जननीव कल्याणी योगिनं पाति इति योग० १।२० भाष्ये व्यासः। श्रद्धा माता—साम० ९०।