Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1239
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

व꣣यं꣡ ते꣢ अ꣣स्य꣡ राध꣢꣯सो꣣ व꣡सो꣢र्वसो पुरु꣣स्पृ꣡हः꣢ । नि꣡ नेदि꣢꣯ष्ठतमा इ꣣षः꣡ स्याम꣢꣯ सु꣣म्ने꣡ ते꣢ अध्रिगो ॥१२३९॥

स्वर सहित पद पाठ

व꣣य꣢म् । ते꣣ । अस्य꣢ । रा꣡ध꣢꣯सः । व꣡सोः꣢꣯ । व꣣सो । पुरुस्पृ꣡हः꣢ । पु꣣रु । स्पृ꣡हः꣢꣯ । नि । ने꣡दि꣢꣯ष्ठतमाः । इ꣣षः꣢ । स्या꣡म꣢꣯ । सु꣣म्ने꣢ । ते꣣ । अध्रिगो ॥१२३९॥


स्वर रहित मन्त्र

वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः । नि नेदिष्ठतमा इषः स्याम सुम्ने ते अध्रिगो ॥१२३९॥


स्वर रहित पद पाठ

वयम् । ते । अस्य । राधसः । वसोः । वसो । पुरुस्पृहः । पुरु । स्पृहः । नि । नेदिष्ठतमाः । इषः । स्याम । सुम्ने । ते । अध्रिगो ॥१२३९॥

सामवेद - मन्त्र संख्या : 1239
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (वसो) वासयितः परमात्मन् नृपते आचार्य वा ! (वयम्) प्रार्थिनः (ते) तव (अस्य) एतस्य (वसोः) निवासकस्य, (पुरुस्पृहः) अतिशयस्पृहणीयस्य, (इषः) अभीष्टस्य (राधसः) आध्यात्मिकस्य ऐश्वर्यस्य, सुवर्णादिधनस्य, विद्याधनस्य वा (नि) नितराम् (नेदिष्ठतमाः) निकटतमाः (स्याम) भवेम। अपि च, हे (अध्रिगो) अधृतगमन परमात्मन् नृपते आचार्य वा ! [अध्रिगो अधृतगमन। निरु० ५।११।] वयम् (ते) तव, त्वया प्रदत्ते (सुम्ने) सुखे (स्याम) भवेम ॥२॥

भावार्थः - परमात्मनः सकाशादाध्यात्मिकं धनम्, नृपतेः सकाशाद् भौतिकं धनम्, आचार्यसकाशाच्च विद्याधनं प्राप्य सर्वे सुखिनो भवितुमर्हन्ति ॥२॥

इस भाष्य को एडिट करें
Top