Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1260
ऋषिः - शुनःशेप आजीगर्तिः स देवरातः कृत्रिमो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ए꣣ष꣢ दे꣣वो꣡ वि꣢प꣣न्यु꣢भिः꣣ प꣡व꣢मान ऋता꣣यु꣡भिः꣢ । ह꣢रि꣣र्वा꣡जा꣢य मृज्यते ॥१२६०॥

स्वर सहित पद पाठ

ए꣡षः꣢ । दे꣣वः꣢ । वि꣣पन्यु꣡भिः꣢ । प꣡व꣢꣯मानः । ऋ꣣तायु꣡भिः꣢ । ह꣡रिः꣢꣯ । वा꣡जा꣢꣯य । मृ꣣ज्यते ॥१२६०॥


स्वर रहित मन्त्र

एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर्वाजाय मृज्यते ॥१२६०॥


स्वर रहित पद पाठ

एषः । देवः । विपन्युभिः । पवमानः । ऋतायुभिः । हरिः । वाजाय । मृज्यते ॥१२६०॥

सामवेद - मन्त्र संख्या : 1260
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 1; सूक्त » 2; मन्त्र » 5
Acknowledgment

पदार्थः -
(एषः) अयम् (देवः) विजिगीषुः। [दीव्यतेर्विजिगीषाकर्मणो रूपम्।] (पवमानः) पुरुषार्थी (हरिः) कर्मफलभोगाय देहाद् देहान्तरं हृतो जीवात्मा (ऋतायुभिः२) सत्याचरणैः (विपन्युभिः) परमात्मस्तोतृभिः विद्वद्भिः (वाजाय) बलप्रदानाय (मृज्यते) पवित्रीक्रियते ॥५॥

भावार्थः - मानवदेहं प्राप्तो जीवात्मा परमात्मस्तोतॄणां सत्याचरणवतां विदुषां सङ्गतिं कृत्वा स्वमुन्नयेत् ॥५॥

इस भाष्य को एडिट करें
Top