Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1294
ऋषिः - राहूगण आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
स꣢ वा꣣जी꣡ रो꣢च꣣नं꣢ दि꣣वः꣡ पव꣢꣯मानो꣣ वि꣡ धा꣢वति । र꣣क्षोहा꣡ वार꣢꣯म꣣व्य꣡य꣢म् ॥१२९४॥
स्वर सहित पद पाठसः । वा꣣जी꣢ । रो꣣चन꣢म् । दि꣣वः꣢ । प꣡व꣢꣯मानः । वि । धा꣣वति । रक्षोहा꣢ । र꣣क्षः । हा꣢ । वा꣡र꣢꣯म् । अ꣣व्य꣡य꣢म् ॥१२९४॥
स्वर रहित मन्त्र
स वाजी रोचनं दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥१२९४॥
स्वर रहित पद पाठ
सः । वाजी । रोचनम् । दिवः । पवमानः । वि । धावति । रक्षोहा । रक्षः । हा । वारम् । अव्ययम् ॥१२९४॥
सामवेद - मन्त्र संख्या : 1294
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरः कं शोधयतीत्याह।
पदार्थः -
(सः) असौ (वाजी) बलवान्, (रक्षोहा) पापहन्ता (पवमानः) पुनानः सोमः परमेश्वरः (दिवः) द्युलोकस्य (रोचनम्) दीप्तं पिण्डं सूर्यम्, (अव्ययम्) अविनश्वरम् (वारम्) दोषनिवारकं जीवात्मानं च (वि धावति) विविधं शोधयति। [धावु गतिशुद्ध्योः, भ्वादिः] ॥३॥
भावार्थः - परमेश्वरो यदि शुद्धिकरो न स्यात् तर्हि सर्वत्र मलिनतायाः साम्राज्यं भवेत् ॥३॥
इस भाष्य को एडिट करें