Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1304
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
8

अ꣡ग꣢न्म म꣣हा꣡ नम꣢꣯सा꣣ य꣡वि꣢ष्ठं꣣ यो꣢ दी꣣दा꣢य꣣ स꣡मि꣢द्धः꣣ स्वे꣡ दु꣢रो꣣णे꣢ । चि꣣त्र꣡भा꣢नु꣣ꣳ रो꣡द꣢सी अ꣣न्त꣢रु꣣र्वी꣡ स्वा꣢हुतं वि꣣श्व꣡तः꣢ प्र꣣त्य꣡ञ्च꣢म् ॥१३०४॥

स्वर सहित पद पाठ

अ꣡ग꣢꣯न्म । म꣣हा꣢ । न꣡म꣢꣯सा । य꣡वि꣢꣯ष्ठम् । यः । दी꣣दा꣡य꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । स्वे꣢ । दु꣣रोणे꣢ । दुः꣣ । ओने꣢ । चि꣣त्र꣡भा꣢नुम् । चि꣣त्र꣢ । भा꣣नुम् । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣न्तः꣢ । उ꣣र्वी꣡इति꣢ । स्वा꣡हु꣢तम् । सु । आ꣣हुतम् । वि꣡श्व꣢तः । प्र꣣त्य꣡ञ्च꣢म् । प्र꣣ति । अ꣡ञ्च꣢꣯म् ॥१३०४॥


स्वर रहित मन्त्र

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुꣳ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१३०४॥


स्वर रहित पद पाठ

अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । समिद्धः । सम् । इद्धः । स्वे । दुरोणे । दुः । ओने । चित्रभानुम् । चित्र । भानुम् । रोदसीइति । अन्तः । उर्वीइति । स्वाहुतम् । सु । आहुतम् । विश्वतः । प्रत्यञ्चम् । प्रति । अञ्चम् ॥१३०४॥

सामवेद - मन्त्र संख्या : 1304
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 8; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(यः) अग्निः अग्रणीः परमेश्वरः (स्वे) स्वकीये (दुरोणे) ब्रह्माण्डरूपे जीवात्मरूपे वा गृहे। [दुरोण इति गृहनाम, दुरवा भवन्ति दुस्तर्पाः। निरु० ४।५।] (समिद्धः) प्रदीप्तः सन् (दीदाय) दीप्यते। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] तम् (यविष्ठम्) युवतमम्, (चित्रभानुम्) अद्भुतप्रकाशम् (उर्वी रोदसी) विस्तीर्णयोः रोदस्योः द्यावापृथिव्योः। [अत्र सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेर्लुक्।] (अन्तः) अभ्यन्तरम् (स्वाहुतम्) सम्यक् कृताहुतिम् (विश्वतः प्रत्यञ्चम्) सर्वत्र व्याप्तम् परमेश्वरम् (महा नमसा) महता नमस्कारेण सह, वयम् (अगन्म) प्राप्नुमः ॥१॥२

भावार्थः - ये सूक्ष्मदर्शिनः सन्ति ते द्यावापृथिव्योः सर्वत्र परमात्मन एव विभूतिं पश्यन्ति ॥१॥

इस भाष्य को एडिट करें
Top