Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 131
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣡पि꣢बत्क꣣द्रु꣡वः꣢ सु꣣त꣡मिन्द्रः꣢꣯ स꣣ह꣡स्र꣢बाह्वे । त꣡त्रा꣢ददिष्ट꣣ पौ꣡ꣳस्य꣢म् ॥१३१॥

स्वर सहित पद पाठ

अ꣡पि꣢꣯बत् । क꣣द्रु꣡वः꣢ । क꣣त् । द्रु꣡वः꣢꣯ । सु꣣त꣢म् । इ꣡न्द्रः꣢꣯ । स꣣ह꣡स्र꣢बाह्वे । स꣣ह꣡स्र꣢ । बा꣣ह्वे । त꣡त्र꣢꣯ । अ꣣ददिष्ट । पौँ꣡स्य꣢꣯म् । ॥१३१॥


स्वर रहित मन्त्र

अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौꣳस्यम् ॥१३१॥


स्वर रहित पद पाठ

अपिबत् । कद्रुवः । कत् । द्रुवः । सुतम् । इन्द्रः । सहस्रबाह्वे । सहस्र । बाह्वे । तत्र । अददिष्ट । पौँस्यम् । ॥१३१॥

सामवेद - मन्त्र संख्या : 131
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment

पदार्थः -
(इन्द्रः) विघ्नविदारको बलदायकः परमेश्वरः (सहस्रबाह्वे२) सहस्रं बहवः कामक्रोधाद्याः बाहवः शाखाप्रशाखाः यस्य सः सहस्रबाहुः पापरूपो दैत्यः तस्मै, तं हन्तुमित्यर्थः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः अ० २।३।१४ इति चतुर्थी। सहस्रबाहवे इति प्राप्ते जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्वः अ० ७।३।१०९ वा० इति गुणस्य विकल्पनात् तदभावे यणादेशः। (कद्रुवः३) यः कवते गच्छति क्रियाशीलो भवति, यद्वा यः कवते स्तौति स कद्रुः तस्य पुरुषार्थिनः स्तोतुर्वा जनस्य। कवते गतिकर्मा। निघं० २।१४, कुङ् शब्दे भ्वादिः। कद्रुशब्दस्य जत्र्वादिगणे पाठात् जत्र्वादयश्च उ० ४।१०३ इत्यनेन रुः प्रत्ययः, गुणेऽवादेशे वकारस्य दकारश्च। (सुतम्) अभिषुतं भक्तिरूपं सोमरसम् (अपिबत्) पिबति, (तत्र) तस्मिन् जने च (पौंस्यम्) पुंसि भवं पौंस्यं बलम्। पौंस्यानि इति बलनामसु पठितम्। निघं० २।९। (अददिष्ट४) ददाति दद दाने, कालसामान्ये लुङ् ॥७॥

भावार्थः - मानवोऽयमतिनिर्बलः, कामक्रोधादिसहस्रबाहुमान् पापरूपो दैत्यस्तं स्ववशं चिकीर्षति। मानवः क्रियाशीलः पुरुषार्थी च भूत्वा भक्तवत्सलं, विपत्तिविदारकं, शक्तिदायकं परमात्मानं समुपास्य, ततो बलं संचित्य तं सहस्रबाहुं शत्रुं प्रताडयेत् ॥७॥ अत्र स्वकल्पनयैव केनचित् कद्रूर्नाम भार्या, अपरेण कद्रुर्नाम यजमानः, अन्येन कद्रुर्नाम ऋषिः, इतरेण च कद्रुर्नाम राजा स्वीकृतः। इतरेतरविरुद्धानि तद्वचांसि परस्परमेव खण्डयन्ति। वस्तुतस्तु वेदे लौकिकेतिहासान्वेषणम् शशे विषाणरोपणप्रयासवन्निरर्थकमेवेति नैरुक्तपद्धतिरेव श्रेयसी ॥७॥

इस भाष्य को एडिट करें
Top