Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1313
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
6
प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡ꣳ यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣫रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥१३१३
स्वर सहित पद पाठप꣡रि꣢꣯ । इ꣣तः꣢ । सि꣣ञ्चत । सुत꣢म् । सो꣡मः꣢꣯ । यः । उ꣣त्तम꣢म् । ह꣣विः꣢ । द꣣धन्वा꣢न् । यः । न꣡र्यः꣢꣯ । अ꣣प्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣षा꣡व꣢ । सो꣡म꣢꣯म् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः ॥१३१३॥
स्वर रहित मन्त्र
परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वाꣳ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥१३१३
स्वर रहित पद पाठ
परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्तमम् । हविः । दधन्वान् । यः । नर्यः । अप्सु । अन्तः । आ । सुषाव । सोमम् । अद्रिभिः । अ । द्रिभिः ॥१३१३॥
सामवेद - मन्त्र संख्या : 1313
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५१२ क्रमाङ्के सोमरसपक्षे भक्तिरसविषये च व्याख्याता। अत्र ब्रह्मानन्दरसविषय उच्यते।
पदार्थः -
हे मनुष्याः ! यूयम् (इतः) अस्मात् सोमात् रसमयात् परमात्मनः (सुतम्) अभिषुतम् आनन्दरसम् (परि सिञ्चत) परितो वर्षत, (यः सोमः) यो रसागारः परमात्मा (उत्तमं हविः) उत्कृष्टतमम् आदातव्यं वस्तु विद्यते। [हूयते आदीयते इति हविः। हु दानादनयोः आदाने चेत्येके।] (नर्यः) नराणां हितकर्ता (यः) सोमः परमात्मा (दधन्वान्) उपासकान् धृतवान् भवसि। यं च (सोमम्) रसनिधिं परमात्मानम्, उपासकः (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (अप्सु अन्तः) प्राणेषु मध्ये (आ सुषाव) आ सुनोति ॥१॥२
भावार्थः - परब्रह्मणः सकाशात् परमानन्दं प्राप्य स उपासकैरन्येभ्योऽपि वर्षणीयः ॥१॥
इस भाष्य को एडिट करें