Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1394
ऋषिः - ऋजिश्वा भारद्वाजः
देवता - पवमानः सोमः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
5
आ꣡ सो꣢ता꣣ प꣡रि꣢ षिञ्च꣣ता꣢श्वं꣣ न꣡ स्तोम꣢꣯म꣣प्तु꣡र꣢ꣳ रज꣣स्तु꣡र꣢म् । व꣣नप्रक्ष꣡मु꣢द꣣प्रु꣡त꣢म् ॥१३९४॥
स्वर सहित पद पाठआ꣢ । सो꣣त । प꣡रि꣢꣯ । सि꣣ञ्चत । अ꣡श्व꣢꣯म् । न । स्तो꣡म꣢꣯म् । अ꣣प्तु꣡र꣢म् । र꣣जस्तु꣡र꣢म् । व꣣नप्रक्ष꣢म् । व꣣न । प्रक्ष꣢म् । उ꣣दप्रु꣡त꣢म् । उ꣣द । प्रु꣡त꣢꣯म् ॥१३९४॥
स्वर रहित मन्त्र
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरꣳ रजस्तुरम् । वनप्रक्षमुदप्रुतम् ॥१३९४॥
स्वर रहित पद पाठ
आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्तुरम् । रजस्तुरम् । वनप्रक्षम् । वन । प्रक्षम् । उदप्रुतम् । उद । प्रुतम् ॥१३९४॥
सामवेद - मन्त्र संख्या : 1394
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 5; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५८० क्रमाङ्के परमेश्वराराधनविषये व्याख्याता। अत्र ब्रह्मानन्दविषयो वर्ण्यते।
पदार्थः -
हे मनुष्याः ! यूयम् (स्तोमम्) स्तोतव्यम्, (अप्तुरम्) प्राणेषु गतिप्रदातारम्, (रजस्तुरम्) पृथिवीसूर्यादिलोकेषु गतिप्रदातारम्, (अनप्रक्षम्) अरण्यानां वृष्टिजलेन सेक्तारम्, (उदप्रुतम्) उदकानां प्रवाहयितारं सोमं परमात्मानम् (आ सोत) आनन्दरसं आक्षारयत, तं च (अश्वं न) पर्जन्यमिव२ (परिसिञ्चत) परिवर्षत ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - यथा पर्जन्यो भूमिं पयसा सिञ्चति तथैवोपासकैर्ब्रह्मानन्देन स्वात्मा परेषां चात्मा मुहुर्मुहुः सेचनीयः ॥१॥
इस भाष्य को एडिट करें