Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1413
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती) स्वरः - ऋषभः काण्ड नाम -
4

य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥१४१३॥

स्वर सहित पद पाठ

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣣वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥१४१३॥


स्वर रहित मन्त्र

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥१४१३॥


स्वर रहित पद पाठ

यजिष्ठम् । त्वा । ववृमहे । देवम् । देवत्रा । होतारम् । अमर्त्यम् । अ । मर्त्यम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥१४१३॥

सामवेद - मन्त्र संख्या : 1413
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे अग्ने तेजस्विन् विद्वन् ! (यजिष्ठम्) अतिशयेन यष्टारं पञ्चमहायज्ञानां कर्तारं वा, (देवत्रा देवम्) ज्ञानप्रकाशकेषु विद्वत्स्वपि विशिष्टं विद्वांसम्, (होतारम्) सुखस्य प्रदातारम्, (अमर्त्यम्) यशःशरीरेण अमरम्, (अस्य यज्ञस्य) अस्य विद्यायज्ञस्य (सुक्रतुम्) सुकर्तारम् (त्वा) त्वाम्, वयम् विद्यार्थिनः (ववृमहे) आचार्यत्वेन वृणीमहे ॥१॥

भावार्थः - आस्तिको याज्ञिकश्चरित्रवान् शिक्षणकलाकुशलो विद्वानेव जनोऽध्यापनकर्मणि नियोज्यः ॥१॥

इस भाष्य को एडिट करें
Top