Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1483
ऋषिः - बृहद्दिव आथर्वणः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
त꣡दिदा꣢꣯स भु꣡व꣢नेषु꣣ ज्ये꣢ष्ठं꣣ य꣡तो꣢ ज꣣ज्ञ꣢ उ꣣ग्र꣢स्त्वे꣣ष꣡नृ꣢म्णः । स꣣द्यो꣡ ज꣢ज्ञा꣣नो꣡ नि रि꣢꣯णाति꣣ श꣢त्रू꣣न꣢नु꣣ यं꣢꣫ विश्वे꣣ म꣢द꣣न्त्यू꣡माः꣢ ॥१४८३॥
स्वर सहित पद पाठत꣢त् । इत् । आ꣣स । भु꣡व꣢꣯नेषु । ज्ये꣡ष्ठ꣢꣯म् । य꣡तः꣢꣯ । ज꣣ज्ञे꣢ । उ꣣ग्रः꣢ । त्वे꣣ष꣡नृ꣢म्णः । त्वे꣣ष꣢ । नृ꣣म्णः । सद्यः꣢ । स꣣ । द्यः꣢ । ज꣣ज्ञानः꣢ । नि । रि꣣णाति । श꣡त्रू꣢꣯न् । अ꣡नु꣢꣯ । यम् । वि꣡श्वे꣢꣯ । म꣡द꣢꣯न्ति । ऊ꣡माः꣢꣯ ॥१४८३॥
स्वर रहित मन्त्र
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥१४८३॥
स्वर रहित पद पाठ
तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषनृम्णः । त्वेष । नृम्णः । सद्यः । स । द्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥१४८३॥
सामवेद - मन्त्र संख्या : 1483
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्रादाविन्द्रस्य परमात्मनो महिमानं वर्णयति।
पदार्थः -
(तत् इत्) तदेव ब्रह्म (भुवनेषु) सूर्यनक्षत्रादिषु लोकलोकान्तरेषु (ज्येष्ठम्) महत्तमम् (आस) अस्ति। [लडर्थे लिट्। अस्तेर्भ्वादेशे लिटि बभूव इति प्राप्ते ‘छन्दस्युभयथा’ अ० ३।४।११७ इति लिट आर्धधातुकसंज्ञाभावे अस्तेर्भ्वादेशो न भवति।] (यतः) यस्मात् (उग्रः) प्रचण्डः (त्वेषनृम्णः) प्रदीप्तज्योतिर्धनः प्रदीप्तबलो वा इन्द्रः सूर्यः (जज्ञे) उत्पन्नः। (सद्यः) क्षिप्रम् (जज्ञानः) उत्पद्यमानः स इन्द्रः सूर्यः (शत्रून्) अन्धकारमालिन्यरोगादीन् रिपून् (नि रिणाति) विनाशयति। [री गतिरेषणयोः क्र्यादिः, ‘प्वादीनां हृस्वः’ अ० ७।३।८० इति ह्रस्वत्वम्।] (यम् अनु) यस्यानुकूल्येन (विश्वे) सर्वे (ऊमाः) रक्षकाः पृथिवीमङ्गलबुधचन्द्रादयः (मदन्ति) हृष्यन्ति, प्रकाशन्ते प्राणं च लभन्ते ॥ [अवते रक्षणार्थाद् ‘अविसिविसिशुषिभ्यः कित्। उ० १।१४४’ इति मन् प्रत्ययः। किच्च। ‘ज्वरत्वर०’ अ० ६।४।२० इत्यादिना वकारोपधयोः स्थाने ऊठ्] ॥१॥२
भावार्थः - ज्येष्ठं ब्रह्मैव सूर्यचन्द्रपृथिवीमङ्गलबुधबृहस्पतितारामण्डलादीनि लोकलोकान्तराणि निर्माय ब्रह्माण्डमिदं सञ्चालयति ॥१॥
इस भाष्य को एडिट करें