Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 153
ऋषिः - शुनः शेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

रे꣣व꣡ती꣢र्नः सध꣣मा꣢द꣣ इ꣡न्द्रे꣢ सन्तु तु꣣वि꣡वा꣢जाः । क्षु꣣म꣢न्तो꣣ या꣢भि꣣र्म꣡दे꣢म ॥१५३॥

स्वर सहित पद पाठ

रे꣣व꣡तीः꣢ । नः꣣ । सधमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ । इ꣡न्द्रे꣢꣯ । स꣣न्तु । तुवि꣡वा꣢जाः । तु꣣वि꣢ । वा꣣जाः । क्षुम꣡न्तः꣢ । या꣡भिः꣢꣯ । म꣡दे꣢꣯म ॥१५३॥


स्वर रहित मन्त्र

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥१५३॥


स्वर रहित पद पाठ

रेवतीः । नः । सधमादे । सध । मादे । इन्द्रे । सन्तु । तुविवाजाः । तुवि । वाजाः । क्षुमन्तः । याभिः । मदेम ॥१५३॥

सामवेद - मन्त्र संख्या : 153
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment

पदार्थः -
(नः) अस्माकम् (रेवतीः) रयिमत्यः प्रशस्तेन ऐश्वर्येण सम्पन्नाः प्रजाः। रयिः प्रशस्तं धनं विद्यते यासु ताः प्रजाः। अत्र प्रशंसार्थे मतुप्। रयेर्मतौ बहुलम्। अ० ६।१।३७ वा० अनेन सम्प्रसारणम्। छन्दसीरः। अ० ८।२।१५ इति मस्य वत्वम्। वा छन्दसि। अ० ६।१।१०६ इति नियमेन पूर्वसवर्णदीर्घः। (सधमादे) सह माद्यन्ति हर्षन्ति जना अत्र इति सधमादः, तस्मिन् (इन्द्रे) परमैश्वर्यशालिनि परमेश्वरे राज्ञि च, तयोराश्रये मार्गदर्शने इति यावत् (तुविवाजाः२) बहुबलाः बहुविज्ञानाश्च। वाज इति बलनाम। निघं० २।९। सन्तु भवन्तु, (याभिः) विड्भिः प्रजाभिः सह (क्षुमन्तः३) प्रशस्तान्नादिभोग्यसम्भारसम्पन्नाः प्रशस्तनिवासवन्तः प्रशस्तकीर्तिमन्तो वा वयम्। क्षु इत्यन्ननाम। निघं० २।७। क्षि निवासगत्योः औणादिको डु प्रत्ययः। (मदेम) आनन्देम। मदी हर्षग्लेपनयोः, भ्वादिः ॥९॥४

भावार्थः - अखिलैरपि प्रजाजनैरिन्द्राख्यस्य परमात्मनो नृपतेश्च मार्गदर्शने सर्वमपि कार्यं विधेयम्, येन ते रोगबुभुक्षाऽकालमरणादिभिर्न पीड्येरन् प्रत्युत समस्तानि सात्त्विकखाद्यपेयादीनि बलविज्ञानादीनि च प्राप्नुवन्तः समृद्धाः सन्तः प्रचुरप्रचुरं मोदमवाप्नुयुः ॥९॥

इस भाष्य को एडिट करें
Top