Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 155
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
5

पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥१५५॥

स्वर सहित पद पाठ

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्व । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥१५५॥


स्वर रहित मन्त्र

पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥१५५॥


स्वर रहित पद पाठ

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्व । साहम् । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । चर्षणीनाम् ॥१५५॥

सामवेद - मन्त्र संख्या : 155
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

पदार्थः -
हे मनुष्याः ! (वः२) यूयम् (अन्धसः३) भोग्यं वस्तुजातम्। अन्धः इत्यन्ननाम। निघं० २।७। अन्नमिति सर्वेषां भोग्यवस्तूनाम् उपलक्षणम्। द्वितीयार्थे षष्ठी। (आ पान्तम्) समन्ततो रक्षन्तम्। पा रक्षणे इति धातोः शतरि रूपम्। (विश्वासाहम्) समस्तरिपुविजेतारम्। विश्वान् सर्वान् शत्रून् सहते पराभवतीति तादृशम्। अत् विश्वपूर्वात् षह मर्षणे धातोः छन्दसि सहः अ० ३।१।६३ इति ण्विः। अन्येषामपि दृश्यते। अ० ६।३।१३७ इति दीर्घश्च। (शतक्रतुम्) बहुप्रज्ञं, बहुकर्माणं, बहुयज्ञं वा। शतमिति बहुनाम। निघं० ३।१। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं– २।१, ३।९। क्रतुर्यज्ञवचनोऽपि प्रसिद्धः। (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनाम। निघं० २।३। (मंहिष्ठम्) दातृतमम्। मंहते दानकर्मा। निघं० ३।२०। (इन्द्रम्) परमैश्वर्यशालिनं वीरं परमात्मानं राजानं वा (अभि) अभिलक्ष्य (प्र गायत) प्रकृष्टं गानं कुरुत, तत्तद्गुणकर्मस्वभावान् वर्णयत ॥१॥ अत्र श्लेषालङ्कारः परिकरश्च।

भावार्थः - सर्वेषां मनुष्याणां योग्यमस्ति यत् ते जगद्रक्षकं समस्तकामक्रोधादिरिपुविजेतारम्, असंख्यप्रज्ञम्, असंख्यकर्माणम्, असंख्ययज्ञं, सर्वेभ्यो मनुष्येभ्यो विद्याधनधर्मादीनां दातृतमं परमात्मानं, राष्ट्ररक्षकं, शत्रुसैन्यानां पराजेतारं, विद्वांसं, कर्मठं, बहूनां यज्ञानां यष्टारं, प्रजाभ्योऽतिशयेन विद्याऽऽरोग्यधनादिप्रदायकं राजानं चाभिलक्ष्य तत्तद्गुणकर्मस्वभाववर्णनपराणि स्तुतिगीतान्युद्बोधनगीतानि च गायेयुरिति ॥१॥

इस भाष्य को एडिट करें
Top