Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1557
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
12
अ꣣भि꣡ प्रया꣢꣯ꣳसि꣣ वा꣡ह꣢सा दा꣣श्वा꣡ꣳ अ꣢श्नोति꣣ म꣡र्त्यः꣢ । क्ष꣡यं꣢ पाव꣣क꣡शो꣢चिषः ॥१५५७॥
स्वर सहित पद पाठअ꣣भि꣢ । प्र꣡या꣢꣯ꣳसि । वा꣡ह꣢꣯सा । दा꣣श्वा꣢न् । अ꣣श्नोति । म꣡र्त्यः꣢꣯ । क्ष꣡य꣢꣯म् । पा꣣वक꣡शो꣢चिषः । पा꣣वक꣢ । शो꣣चिषः ॥१५५७॥
स्वर रहित मन्त्र
अभि प्रयाꣳसि वाहसा दाश्वाꣳ अश्नोति मर्त्यः । क्षयं पावकशोचिषः ॥१५५७॥
स्वर रहित पद पाठ
अभि । प्रयाꣳसि । वाहसा । दाश्वान् । अश्नोति । मर्त्यः । क्षयम् । पावकशोचिषः । पावक । शोचिषः ॥१५५७॥
सामवेद - मन्त्र संख्या : 1557
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मस्तुत्या किं प्राप्यत इत्याह।
पदार्थः -
(दाश्वान्) आत्मसमर्पकः (मर्त्यः) मनुष्यः (वाहसा) अग्निं परमेश्वरं प्रति कृतेन स्तोत्रेण। [वाहः अभिवहनस्तुतिम्। निरु० ४।१६।] (प्रयांसि) आनन्दरसान्। [प्रयः इति उदकनाम। निघं० १।१२।] (अभि अश्नोति) प्राप्नोति। किञ्च (पावकशोचिषः) पावकदीप्तेः तस्य परमेश्वरस्य (क्षयम्) निवासं मोक्षमिति यावत् अभ्यश्नोति लभते ॥२॥२
भावार्थः - दीप्तिमतो जगदीश्वरस्य स्तुत्या स्वयमपि तद्गुणधारणेन मनुष्योऽभ्युदयं निःश्रेयसं च प्राप्तुमर्हति ॥२॥
इस भाष्य को एडिट करें