Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1586
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

क꣢या꣣ त्वं꣡ न꣢ ऊ꣣त्या꣡भि प्र म꣢꣯न्दसे वृषन् । क꣡या꣢ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१५८६॥

स्वर सहित पद पाठ

क꣡या꣢꣯ । त्वम् । नः꣣ । ऊत्या꣢ । अ꣡भि꣢ । प्र । म꣣न्दसे । वृषन् । क꣡या꣢꣯ । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१५८६॥


स्वर रहित मन्त्र

कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भर ॥१५८६॥


स्वर रहित पद पाठ

कया । त्वम् । नः । ऊत्या । अभि । प्र । मन्दसे । वृषन् । कया । स्तोतृभ्यः । आ । भर ॥१५८६॥

सामवेद - मन्त्र संख्या : 1586
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (वृषन्) कामवर्षक विघ्नविदारक जगदीश्वर, राजन् आचार्य वा ! (त्वम्) त्वमेव (कया) सुखजनिकया। [कम् इति सुखनाम। निघं० ३।६।] (ऊत्या) रक्षया (नः अभि) अस्मान् अभिमुखीभूय (प्र मन्दसे) प्रकृष्टतया आनन्दयसि। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः।] (कया) तयैव सुखजनयित्र्या रक्षया, त्वम् (स्तोतृभ्यः) त्वद्गुणकर्मस्वभावकीर्तकेभ्यः (आ भर) मोदम् आहर ॥१॥२

भावार्थः - जगदीश्वरो नृपतिराचार्यश्चाऽविद्यादुःखदुर्गुणदुर्व्यसनसपत्नादिभ्यो यद्यस्मान् सम्यग् रक्षेयुस्तदा वैयक्तिकी समाजिकी च महत्युन्नतिर्भवितुमर्हति ॥१॥

इस भाष्य को एडिट करें
Top