Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1588
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

इ꣡न्द्रो꣢ म꣣ह्ना꣡ रोद꣢꣯सी पप्रथ꣣च्छ꣢व꣣ इ꣢न्द्रः꣣ सू꣡र्य꣢मरोचयत् । इ꣡न्द्रे꣢ ह꣣ वि꣢श्वा꣣ भु꣡व꣢नानि येमिर꣣ इ꣡न्द्रे꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वः ॥१५८८॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । म꣣ह्ना꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । प꣣प्रथत् । श꣡वः꣢꣯ । इ꣡न्द्रः꣢꣯ । सू꣡र्य꣢꣯म् । अ꣣रोचयत् । इ꣡न्द्रे꣢꣯ । ह꣢ । वि꣡श्वा꣢꣯ । भु꣡व꣢꣯नानि । ये꣣मिरे । इ꣡न्द्रे꣢꣯ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः ॥१५८८॥


स्वर रहित मन्त्र

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् । इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे स्वानास इन्दवः ॥१५८८॥


स्वर रहित पद पाठ

इन्द्रः । मह्ना । रोदसीइति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् । इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । स्वानासः । इन्दवः ॥१५८८॥

सामवेद - मन्त्र संख्या : 1588
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(इन्द्रः) जगदीश्वरः (मह्ना) स्वमहिम्ना (रोदसी) द्यावापृथिव्यौ (शवः) तयोर्बलं च (पप्रथत्) विस्तारितवानस्ति। (इन्द्रः) जगदीश्वर एव (सूर्यम्) आदित्यम् (अरोचयत्) भासितवानस्ति। (इन्द्रे ह) जगदीश्वरस्य आश्रय एव (विश्वा भुवनानि) सर्वे लोका (येमिरे) नियन्त्रिताः सन्ति। (इन्द्रे) जगदीश्वरस्य आश्रय एव (स्वानासः) प्रवहमानाः (इन्दवः) आपः। [इन्दुरित्युदकनामसु पठितम्। निघं० १।१२।] (येमिरे) नियन्त्रिताः सन्ति ॥२॥

भावार्थः - ग्रहोपग्रहसूर्यनक्षत्रनीहारिकादयः सर्वेऽपि लोकाः जगत्स्रष्टुः परमेश्वरस्यैव महिम्ना धारिता नियन्त्रिताश्च तिष्ठन्ति ॥२॥

इस भाष्य को एडिट करें
Top