Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1600
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
स्तो꣣त्र꣡ꣳ रा꣢धानां पते꣣ गि꣡र्वा꣢हो वीर꣣ य꣡स्य꣢ ते । वि꣡भू꣢तिरस्तु सू꣣नृ꣡ता꣢ ॥१६००॥
स्वर सहित पद पाठस्तो꣣त्र꣢म् । रा꣣धानाम् । पते । गि꣡र्वा꣢꣯हः । वी꣣र । य꣡स्य꣢꣯ । ते꣣ । वि꣡भू꣢꣯तिः । वि । भू꣣तिः । अस्तु । सूनृ꣡ता꣢ । सू꣣ । नृ꣡ता꣢꣯ ॥१६००॥
स्वर रहित मन्त्र
स्तोत्रꣳ राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥१६००॥
स्वर रहित पद पाठ
स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते । विभूतिः । वि । भूतिः । अस्तु । सूनृता । सू । नृता ॥१६००॥
सामवेद - मन्त्र संख्या : 1600
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 2
Acknowledgment
विषयः - अथेन्द्रं परमेश्वरं स्तौति।
पदार्थः -
हे (राधानां पते) ऐश्वर्याणां स्वामिन्, (गिर्वाहः२) गीर्भिः वेदवाग्भिः प्राप्तव्य, (वीर) शूर इन्द्र परमात्मन् ! (यस्य ते) यस्य तव (स्तोत्रम्) स्तुतिकीर्तनं सर्वत्र भवति, तस्य तव (सूनृता३) ऋतमयी प्रिया मधुरा च वेदवाक्, अस्मभ्यम् (विभूतिः) वैभवकारिणी (अस्तु) भवतु ॥२॥४
भावार्थः - वेदानधीत्य तत्रस्थाः सर्वा विद्या विज्ञाय सर्वे जना वैभवशालिनो ब्रह्मसाक्षात्कर्तारश्च भवन्तु ॥२॥
इस भाष्य को एडिट करें