Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1617
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
वि꣡श्वे꣢भिरग्ने अ꣣ग्नि꣡भि꣢रि꣣मं꣢ य꣣ज्ञ꣢मि꣣दं꣡ वचः꣢꣯ । च꣡नो꣢ धाः सहसो यहो ॥१६१७॥
स्वर सहित पद पाठवि꣡श्वे꣢꣯भिः । अ꣣ग्ने । अग्नि꣡भिः꣣ । इ꣣म꣢म् । य꣣ज्ञ꣢म् । इ꣣द꣢म् । व꣡चः꣢꣯ । च꣡नः꣢꣯ । धाः꣣ । सहसः । यहो ॥१६१७॥
स्वर रहित मन्त्र
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । चनो धाः सहसो यहो ॥१६१७॥
स्वर रहित पद पाठ
विश्वेभिः । अग्ने । अग्निभिः । इमम् । यज्ञम् । इदम् । वचः । चनः । धाः । सहसः । यहो ॥१६१७॥
सामवेद - मन्त्र संख्या : 1617
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मा प्रार्थ्यते।
पदार्थः -
हे (अग्ने) जगन्नायक परमात्मन् ! त्वम् (विश्वेभिः) सर्वैः(अग्निभिः) संकल्पोत्साहमहत्त्वाकाङ्क्षावीरतादीनाम् अर्चिभिः, (इमम्) एतम् (यज्ञम्) अस्मदीयं जीवनयज्ञम् आयाहीति शेषः। (इदम्) एतत् (वचः) वचनं, त्वं शृणु। हे(सहसः यहो) बलस्य पुत्रवद् विद्यमान, अतिशयबलवन् ! त्वम् अस्मभ्यम् (चनः) आनन्दामृतम् (धाः देहि) ॥१॥२
भावार्थः - निरग्निर्मानवो मृतवद् भवति। अतो हृदयेऽग्नीन् प्रज्वाल्याऽऽशावादेन सह कर्मयोगमाश्रित्य विजयश्रीः सर्वैराप्तव्या ॥१॥
इस भाष्य को एडिट करें