Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1623
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
5

त्वं꣡ न꣢श्चि꣣त्र꣢ ऊ꣣त्या꣢꣫ वसो꣣ रा꣡धा꣢ꣳसि चोदय । अ꣣स्य꣢ रा꣣य꣡स्त्वम꣢꣯ग्ने र꣣थी꣡र꣢सि वि꣣दा꣢ गा꣣धं꣢ तु꣣चे꣡ तु नः꣢꣯ ॥१६२३॥

स्वर सहित पद पाठ

त्व꣢म् । नः꣢ । चित्रः꣢ । ऊ꣣त्या꣢ । व꣡सो꣢꣯ । रा꣡धा꣢꣯ꣳसि । चो꣣दय । अस्य꣢ । रा꣣यः꣢ । त्वम् । अ꣣ग्ने । रथीः꣢ । अ꣣सि । विदाः꣢ । गा꣣ध꣢म् । तु꣣चे꣢ । तु । नः꣣ ॥१६२३॥


स्वर रहित मन्त्र

त्वं नश्चित्र ऊत्या वसो राधाꣳसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥१६२३॥


स्वर रहित पद पाठ

त्वम् । नः । चित्रः । ऊत्या । वसो । राधाꣳसि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥१६२३॥

सामवेद - मन्त्र संख्या : 1623
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (वसो) निवासक परमेश्वर आचार्य वा ! (चित्रः) अद्भुतगुणः (त्वम् ऊत्या) रक्षया सार्धम् (नः) अस्मभ्यम्(राधांसि) विद्याधनानि सच्चारित्र्यादिधनानि अध्यात्मैश्वर्याणि च (चोदय) प्रेरय। हे (अग्ने) विद्वन् अग्रनायक तेजस्विन् परमेश्वर आचार्य वा ! (त्वम् अस्य) एतस्य (रायः) विद्यासदाचारादिधनस्य (रथीः) स्वामी (असि) विद्यसे। अतः(नः) अस्माकम् (तुचे) अपत्याय (तु) क्षिप्रम् (गाधम्) तलस्पर्शि पाण्डित्यम् (विदाः) लम्भय ॥१॥२

भावार्थः - यथा जगदीश्वरः सर्वेषामात्मनि ज्ञानसद्गुणादिकं प्रेरयति तथैव विद्वांसो गुरुजना गृहस्थान्, सम्यगुपदिशन्तु, तेषां पुत्रपौत्रादींश्च गुरुकुले सर्वा विद्या अध्याप्य विदुषश्चरित्रवतश्च कुर्युः ॥१॥

इस भाष्य को एडिट करें
Top