Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1662
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
अ꣡रं꣢ त इन्द्र कु꣣क्ष꣢ये꣣ सो꣡मो꣢ भवतु वृत्रहन् । अ꣢रं꣣ धा꣡म꣢भ्य꣣ इ꣡न्द꣢वः ॥१६६२॥
स्वर सहित पद पाठअ꣡र꣢꣯म् । ते꣣ । इन्द्र । कु꣡क्षये꣢ । सो꣡मः꣢꣯ । भ꣣वतु । वृत्रहन् । वृत्र । हन् । अ꣡र꣢꣯म् । धा꣡म꣢꣯भ्यः । इ꣡न्द꣢꣯वः ॥१६६२॥
स्वर रहित मन्त्र
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । अरं धामभ्य इन्दवः ॥१६६२॥
स्वर रहित पद पाठ
अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्रहन् । वृत्र । हन् । अरम् । धामभ्यः । इन्दवः ॥१६६२॥
सामवेद - मन्त्र संख्या : 1662
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि जीवात्मानमेवाह।
पदार्थः -
हे (वृत्रहन्) विघ्नहन्तः (इन्द्र) जीवात्मन् ! (सोमः) ज्ञानरसः आनन्दरसश्च (ते कुक्षये) तव उदराय, तव स्वात्मनोऽर्थे (अरम्) पर्याप्तम् (भवतु) जायताम्। अपि च (इन्दवः) क्लेदकाः ते ज्ञानरसाः आनन्दरसाश्च (धामभ्यः) अन्येभ्योऽपि धामभ्यः (अरम्) पर्याप्तं जायन्ताम् ॥३॥
भावार्थः - स्वयं गुरुजनेभ्यो ज्ञानं गृहीत्वा जगदीश्वरोपासनया चानन्दं सम्प्राप्य तज्ज्ञानस्य तदानन्दस्य च प्रसारो जने जने, गृहे गृहे, समाजे समाजे विधेयः ॥३॥
इस भाष्य को एडिट करें