Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1665
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

स꣢ रे꣣वाँ꣡ इ꣢व वि꣣श्प꣢ति꣣र्दै꣡व्यः꣢ के꣣तुः꣡ शृ꣢णोतु नः । उ꣣क्थै꣢र꣣ग्नि꣢र्बृ꣣ह꣡द्भा꣢नुः ॥१६६५॥

स्वर सहित पद पाठ

सः꣢ । रे꣣वा꣢न् । इ꣣व । विश्प꣡तिः꣢ । दै꣡व्यः꣢꣯ । के꣡तुः꣢ । शृ꣣णोतु । नः । उक्थैः꣢ । अ꣣ग्निः꣢ । बृ꣣ह꣡द्भा꣢नुः । बृ꣣ह꣢त् । भा꣣नुः ॥१६६५॥


स्वर रहित मन्त्र

स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानुः ॥१६६५॥


स्वर रहित पद पाठ

सः । रेवान् । इव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः । उक्थैः । अग्निः । बृहद्भानुः । बृहत् । भानुः ॥१६६५॥

सामवेद - मन्त्र संख्या : 1665
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(रेवान् इव) महाधनाढ्यः इव। [अत्र रैशब्दान्मतुप्। ‘रयेर्मतौ बहुलम्’। अ० ६।१।३७ इति वार्तिकेन सम्प्रसारणम्। ‘छन्दसीरः’ अ० ८।२।१५ इति वत्वम्।] (विश्पतिः) प्रजापालकः, (दैव्यः) देवानां विदुषां हितकरः, (केतुः) प्रज्ञापकः, (बृहद्भानुः) महातेजाः (सः) प्रसिद्धः (अग्निः) जगन्नेता परमेश्वरः (उक्थैः) स्तोत्रैः (नः) अस्मान्, अस्मत्प्रार्थनावचांसीत्यर्थः (शृणोतु) आकर्णयतु, पूरयत्विति भावः ॥३॥२ अत्रोपमालङ्कारः ॥३॥

भावार्थः - यथा कश्चित् प्रशस्तधनो मनुष्यः प्रजाः पालयन् विदुषः संमानयन् ज्ञानं तेजस्वितां च प्रसारयन् याचकानां वचांसि शृण्वन् सर्वेषां हितं करोति तथैव जगदीश्वरोऽपि। परमेतावान् विशेषो यत् परमेश्वरस्य तथाकरणे कश्चित् स्वार्थो नास्ति ॥३॥

इस भाष्य को एडिट करें
Top