Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 17
ऋषिः - शुनः शेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
4

अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१७॥

स्वर सहित पद पाठ

अ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१७॥


स्वर रहित मन्त्र

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥१७॥


स्वर रहित पद पाठ

अश्वम् । न । त्वा । वारवन्तम् वन्दध्यै । अग्निम् नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१७॥

सामवेद - मन्त्र संख्या : 17
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

पदार्थः -
(वारवन्तम्२) वारैः दंशमशकादिनिवारकैर्बालैः युक्तम् (अश्वम्) वाजिनम् (न) इव (वारवन्तम्) वारैः विपत्तिनिवारणसामर्थ्यैः युक्तम्। वाराः बालाः दंशवारणार्था भवन्ति इति निरुक्तम् १।२०। तथैव वारयति विपदादिकमेभिरिति वाराः निवारणसामर्थ्यानि। (अध्वराणाम्३) हिंसादिदोषवर्जितानां यज्ञानाम् (सम्राजन्तम्) सम्राडिवाचरन्तम्। सम्राडिवाचरतीति सम्राजति, सर्वप्रातिपदिकेभ्यः क्विब् वा वक्तव्यः। अ० ३।१।११ वा० इत्याचारार्थे क्विप्। शतरि द्वितीयैकवचने सम्राजन्तमिति रूपम्। (त्वा) त्वाम् (अग्निम्) तेजस्विनं परमात्मानम् (नमोभिः) नमस्कारैः (वन्दध्यै) वन्दितुम्। वदि अभिवादनस्तुत्योः। तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्०।’ अ० ३।४।९ इति तुमर्थे अध्यै प्रत्ययः। आहुवे आह्वयामि इत्युत्तरमन्त्रादाकृष्यते ॥७॥ अश्वं न त्वा वारवन्तम् इत्यत्र श्लिष्टोपमालङ्कारः। सम्राजन्तम् अध्वराणाम् इत्यत्र लुप्तोपमा ॥७॥

भावार्थः - अश्वो यथा बालैर्दंशमशकादीन् निवारयति तथा परमेश्वरः स्वनिवारणसामर्थ्यैर्विपदादिकं निवारयति। यथा सम्राट् स्वकीये राज्ये सर्वेषां प्रभुस्तथा परमात्मा विविधयज्ञानां प्रभुः। अतो ध्यानयज्ञे श्रद्धया स सर्वैराह्वातव्यः ॥७॥

इस भाष्य को एडिट करें
Top