Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1728
ऋषिः - प्रस्कण्वः काण्वः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣षो꣢ उ꣣षा꣡ अपू꣢꣯र्व्या꣣꣬ व्यु꣢꣯च्छति प्रि꣣या꣢ दि꣣वः꣢ । स्तु꣣षे꣡ वा꣢मश्विना बृ꣣ह꣢त् ॥१७२८॥

स्वर सहित पद पाठ

ए꣣षा꣢ । उ꣣ । उषाः꣢ । अ꣡पू꣢꣯र्व्या । अ । पू꣣र्व्या । वि꣢ । उ꣣च्छति । प्रिया꣢ । दि꣣वः꣢ । स्तु꣣षे꣢ । वा꣣म् । अश्विना । बृह꣢त् ॥१७२८॥


स्वर रहित मन्त्र

एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् ॥१७२८॥


स्वर रहित पद पाठ

एषा । उ । उषाः । अपूर्व्या । अ । पूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुषे । वाम् । अश्विना । बृहत् ॥१७२८॥

सामवेद - मन्त्र संख्या : 1728
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(एषा उ) इयं खलु (अपूर्व्या) अनुपमा, (प्रिया) प्रीतिकरी (उषाः) प्रकाशमयी ऋतम्भरा प्रज्ञा (दिवः) द्योतमानात् आत्मलोकात् (व्युच्छति) प्रकटीभवति। हे (अश्विनौ) तया ऋतम्भरया प्रज्ञया चमत्कृतौ मनआत्मानौ ! अहम् (वाम्) युवाम् (बृहत्) बहु (स्तुषे) स्तौमि ॥१॥२

भावार्थः - यदा योगिनो मानसाकाशे ऋतम्भरा प्रज्ञारूपिणी दिव्योषा आविर्भवति तदा देहस्थान्यात्ममनोबुद्धिप्राणेन्द्रियादीनि सर्वाण्यपि दिव्येन ज्योतिषा प्रदीप्तानि जायन्ते ॥१॥

इस भाष्य को एडिट करें
Top