Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1765
ऋषिः - नृमेध आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

प्रा꣢स्य꣣ धा꣡रा꣢ अक्षर꣣न्वृ꣡ष्णः꣢ सु꣣त꣡स्यौज꣢꣯सः । दे꣣वा꣡ꣳ अनु꣢꣯ प्र꣣भू꣡ष꣢तः ॥१७६५॥

स्वर सहित पद पाठ

प्र꣢ । अ꣣स्य । धा꣡राः꣢꣯ । अ꣢क्षरन् । वृ꣡ष्णः꣢꣯ । सु꣣त꣡स्य꣢ । ओ꣡ज꣢꣯सः । दे꣣वा꣢न् । अ꣡नु꣢꣯ । प्र꣣भू꣡षतः । प्र꣣ । भू꣡ष꣢꣯तः ॥१७६५॥


स्वर रहित मन्त्र

प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसः । देवाꣳ अनु प्रभूषतः ॥१७६५॥


स्वर रहित पद पाठ

प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसः । देवान् । अनु । प्रभूषतः । प्र । भूषतः ॥१७६५॥

सामवेद - मन्त्र संख्या : 1765
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(वृष्णः) कामवर्षकस्य, (सुतस्य) प्रकटीकृतस्य, (ओजसः) ओजस्विनः [अत्र मतुबर्थकस्य लुक्।] (देवान्) विदुषः उपासकान् (अनु) आनुकूल्येन (प्रभूषतः) दिव्यगुणैः अलङ्कुर्वतः (अस्य) एतस्य (पवमानस्य) सोमस्य पावकस्य रसागारस्य परमात्मनः (धाराः) आनन्दधाराः (प्र अक्षरन्) प्रवर्षन्ति ॥१॥

भावार्थः - मेघात् पवित्रास्तोयधारा इव रसमयात् परमेश्वरात् पवित्राः पाविकाश्च याः परमानन्दधारा वर्षन्ति तासु सर्वैः स्वात्मा स्नपनीयः ॥१॥

इस भाष्य को एडिट करें
Top