Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1768
ऋषिः - नृमेधो वामदेवो वा
देवता - इन्द्रः
छन्दः - द्विपदा गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
ए꣣ष꣢ ब्र꣣ह्मा꣢꣫ य ऋ꣣त्वि꣢य꣣ इ꣢न्द्रो꣣ ना꣡म꣢ श्रु꣣तो꣢ गृ꣣णे ॥१७६८॥
स्वर सहित पद पाठए꣣षः꣢ । ब्र꣡ह्मा꣢ । यः । ऋ꣣त्वि꣡यः꣢ । इ꣡न्द्रः꣢꣯ । ना꣡म꣢꣯ । श्रु꣣तः꣢ । गृ꣣णे꣢ ॥१७६८॥१
स्वर रहित मन्त्र
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥१७६८॥
स्वर रहित पद पाठ
एषः । ब्रह्मा । यः । ऋत्वियः । इन्द्रः । नाम । श्रुतः । गृणे ॥१७६८॥१
सामवेद - मन्त्र संख्या : 1768
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४३८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जगदीश्वर आचार्यश्चोच्येते।
पदार्थः -
(एषः) अयम् जगदीश्वरः आचार्यश्च (ब्रह्मा) चतुर्वेदवित् वर्तते, (यः ऋत्वियः) ऋतूनां प्रभुः ऋतुमृतुं विद्यावर्षको वा विद्यते। [ऋतुभिः प्रभुः इन्द्रः। तै० सं० ४।४।८।१। ‘ऋतुमृतुं वर्षतु’ काठ० सं० १९।५। यद्यपि ‘छन्दसि घस्’ अ० ५।१।१०६ इत्यनेन तदस्य प्राप्तमित्यर्थे घस् प्रत्ययो विहितस्तथापि बाहुलकादन्यस्मिन्नर्थेऽपि ज्ञेयः।] (तस्य) जगदीश्वरस्य आचार्यस्य च (इन्द्रः नाम) इन्द्र इति संज्ञाऽस्ति। तेन अहम् श्रुतः कार्तिमान् बहुश्रुतो वा कृतः। तमहम् (गृणे) अर्चामि स्तौमि वा ॥१॥
भावार्थः - यथा चतुर्णां वेदानां सृष्ट्यादौ प्रकाशकः सर्वेषामृतूनां स्रष्टा परमेश्वरः सर्वैरर्चनीयस्तथा वेदवेदाङ्गाध्यापयिता प्रत्यृतु विद्यावर्षक आचार्योऽपि सत्करणीयः ॥१॥
इस भाष्य को एडिट करें