Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1809
ऋषिः - नीपातिथिः काण्वः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
आ꣢ त्वा꣣ ग्रा꣢वा꣣ व꣡द꣢न्नि꣣ह꣢ सो꣣मी꣡ घोषे꣢꣯ण वक्षतु । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०९॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । ग्रा꣡वा꣢꣯ । व꣡द꣢꣯न् । इ꣣ह꣢ । सो꣣मी꣢ । घो꣡षे꣢꣯ण । व꣣क्षतु । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०९॥
स्वर रहित मन्त्र
आ त्वा ग्रावा वदन्निह सोमी घोषेण वक्षतु । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०९॥
स्वर रहित पद पाठ
आ । त्वा । ग्रावा । वदन् । इह । सोमी । घोषेण । वक्षतु । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥१८०९॥
सामवेद - मन्त्र संख्या : 1809
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि परमेश्वर आहूयते।
पदार्थः -
हे जगदीश्वर ! (इह) अस्यां देहपुरि (सोमी) श्रद्धारसमयः (ग्रावा) अर्चको जीवात्मा। [गृणातिः अर्चतिकर्मा। निघं० ३।१४।] (वदन्) स्तोत्राणि उच्चारयन् (घोषेण) स्वागतशब्देन (त्वा) त्वाम् (आ वक्षतु) आवहतु। [वहतेर्लोटि विकरणव्यत्ययेन सिप्।] हे (दिवावसो) दीप्तिधन परमात्मन् ! (दिवः) द्योतमानायाः देहपुर्याः (शासतः) शासकस्य (अमुष्य) अस्य जीवात्मनः (दिवम्) द्युतिमयीं देहपुरीम्, त्वम् (यय) आगच्छ ॥३॥
भावार्थः - यो हार्दिकैः स्वागतवचोभिः परमात्मानमाह्वयति तत्प्रार्थनां सोऽवश्यं शृणोति ॥३॥
इस भाष्य को एडिट करें