Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1857
ऋषिः - अप्रतिरथ ऐन्द्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

इ꣡न्द्र꣢स्य꣣ वृ꣢ष्णो꣣ व꣡रु꣢णस्य꣣ रा꣡ज्ञ꣢ आदि꣣त्या꣡नां꣢ म꣣रु꣢ता꣣ꣳ श꣡र्ध꣢ उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसां भुवनच्य꣣वा꣢नां꣣ घो꣡षो꣢ दे꣣वा꣢नां꣣ ज꣡य꣢ता꣣मु꣡द꣢स्थात् ॥१८५७॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯स्य । वृ꣡ष्णः꣢꣯ । व꣡रु꣢꣯णस्य । रा꣡ज्ञः꣢꣯ । आ꣣दित्या꣡ना꣢म् । आ꣣ । दित्या꣡ना꣢म् । म꣣रु꣡ता꣢म् । श꣡र्धः꣢꣯ । उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसाम् । म꣣हा꣢ । म꣣नसाम् । भुवनच्यवा꣡ना꣢म् । भु꣣वन । च्यवा꣡ना꣢म् । घो꣡षः꣢꣯ । दे꣣वा꣡ना꣢म् । ज꣡य꣢꣯ताम् । उत् । अ꣣स्थात् ॥१८५७॥


स्वर रहित मन्त्र

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७॥


स्वर रहित पद पाठ

इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । आ । दित्यानाम् । मरुताम् । शर्धः । उग्रम् । महामनसाम् । महा । मनसाम् । भुवनच्यवानाम् । भुवन । च्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥१८५७॥

सामवेद - मन्त्र संख्या : 1857
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(वृष्णः) महाबलस्य (इन्द्रस्य) विघ्नविदारस्य जीवात्मनः, (राज्ञः) संकल्पबलेन राजितस्य (वरुणस्य) श्रेष्ठस्य मनसः, (आदित्यानाम्) दोषापहारकाणाम् (मरुताम्) प्राणानां च [आददते शरीरस्थान् दोषान् ये ते आदित्याः।] (उग्रम्) तीक्ष्णम् (शर्धः) बलम् (उदस्थात्) उत्तिष्ठतु। (महामनसाम्) महोत्साहानाम्, (भुवनच्यवानाम्) ब्रह्माण्डच्यावयितॄणाम्, (जयतां) विजयं लभमानानाम् (देवानाम्) दिव्यभावानां धार्मिकाणां रणोद्भटानां वा (घोषः) विजयघोषः (उदस्थात्) उत्तिष्ठतु। [अत्र लोडर्थे लुङ्] ॥३॥२ अत्र ‘भुवनच्यवानाम्’ इत्यत्रासम्बन्धे सम्बन्धरूपोऽतिशयोक्ति- रलङ्कारः वीरो रसः ॥३॥

भावार्थः - उत्साहवतामात्ममनःप्राणादीनां शरीरस्थानां वीरप्रकाण्डानां, राष्ट्रस्य सेनापत्यादिवीरोद्भटानां च देवासुरसंग्रामे विजयः सुनिश्चितः खलु ॥३॥

इस भाष्य को एडिट करें
Top