Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 189
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

पा꣣वका꣢ नः꣣ स꣡र꣢स्वती꣣ वा꣡जे꣢भिर्वा꣣जि꣡नी꣢वती । य꣣ज्ञं꣡ व꣢ष्टु धि꣣या꣡व꣢सुः ॥१८९॥

स्वर सहित पद पाठ

पा꣣वका꣢ । नः꣣ । स꣡र꣢꣯स्वती । वा꣡जे꣢꣯भिः । वा꣣जि꣡नी꣢वती । य꣣ज्ञ꣢म् । व꣣ष्टु । धिया꣡व꣢सुः । धि꣣या꣢ । व꣣सुः ॥१८९॥


स्वर रहित मन्त्र

पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥१८९॥


स्वर रहित पद पाठ

पावका । नः । सरस्वती । वाजेभिः । वाजिनीवती । यज्ञम् । वष्टु । धियावसुः । धिया । वसुः ॥१८९॥

सामवेद - मन्त्र संख्या : 189
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

पदार्थः -
प्रथमः—वेदवाक्पक्षे। ऋचः इन्द्रदेवताकत्वाद् इन्द्रः सम्बोध्यः। हे इन्द्र परमेश्वर ! त्वदीया (वाजिनीवती२) क्रियामयी कर्मोपदेशिका वा। वाजोबलं यास्वस्ति ताः वाजिन्यः क्रियाः, तद्वती। (सरस्वती) ज्ञानमयी वेदवाणी। सरस्वती इति वाङ्नामसु पठितम्। (वाजेभिः) वाजैः विज्ञानबलैः (नः) अस्माकम् (पावका३) पाविका पावयित्री, भवतु इति शेषः। पावकादीनां छन्दस्युपसंख्यानम्। अ० ७।३।४५ वा० इत्यनेन प्रत्ययस्थात् कात्० अ० ७।३।४४ इति प्राप्तस्य इकारस्य निषेधः। (धियावसुः४) धिया ज्ञानक्रमोपदेशेन वासयित्री सा। धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। वाग् वै धियावसुः। ऐ० आ० १।११४। धिया इत्यत्र सावेकाचः अ० ६।१।१६८ इति विभक्तिरुदात्ता। तृतीयातत्पुरुषत्वात् तत्पुरुषे तुल्यार्थतृतीया अ० ६।२।२ इति पूर्वपदप्रकृतिस्वरः। (यज्ञम्) अस्माकं जीवनयज्ञम् (वष्टु) निर्वहतु, संस्करोतु। वश कान्तौ। यज्ञं वष्टु इति यदाह यज्ञं वहतु इत्येव तदाह। ऐ० आ० १।१।४ ॥ अथ द्वितीयः—गुरुवाक्पक्षे। गुरवः कामयन्ते। हे इन्द्र परमात्मन् ! त्वत्कृपया (नः) अस्माकम् (वाजिनीवती) विद्यावती५ (सरस्वती६) वाणी (वाजेभिः) सदाचारधनैः (पावका) शिष्याणां पावयित्री, भवत्विति शेषः। (धियावसुः) धिया बुद्धिपूर्वकं शिष्येषु ज्ञानस्य वासयित्री सा (यज्ञम्) शिक्षायज्ञम् (वष्टु) सम्यग् निर्वहतु ॥ अथ तृतीयः—विदुषीपक्षे। हे इन्द्र विद्वन् गृहपते ! (वाजिनीवती) क्रियाशीला (सरस्वती७) विदुषी माता। सरः प्रशस्तं ज्ञानं विद्यते यस्याः सा सरस्वती। (वाजेभिः) सात्त्विकैः स्वास्थ्यकरैः अन्नादिभिः भोज्यपदार्थैः, बलप्रदानैः, सदाचारशिक्षणैश्च (नः) सन्तानानामस्माकम् (पावका) देहस्य मनसश्च पावयित्री, भवतु। (धियावसुः) बोधप्रदानेन वासयित्री सा (यज्ञम्) गृहस्थयज्ञम् (वष्टु) निर्वोढुं कामयताम् ॥५॥८ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—पावका नः सरस्वती अन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः। निरु० ११।२६ इति ॥ अत्र श्लेषालङ्कारः ॥५॥

भावार्थः - यथा परमेश्वरस्य वेदवाणी श्रोतॄणां हितं साध्नोति, यथा वा गुरूणां वाणी शिष्याणां हितं साध्नोति, तथैव विदुष्यो मातरः सन्तानानां हितं साध्नुयुः ॥५॥

इस भाष्य को एडिट करें
Top