Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 28
ऋषिः - शुनः शेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
8

इ꣣म꣢मू꣣ षु꣢꣫ त्वम꣣स्मा꣡क꣢ꣳ स꣣निं꣡ गा꣢य꣣त्रं꣡ नव्या꣢꣯ꣳसम् । अ꣡ग्ने꣢ दे꣣वे꣢षु꣣ प्र꣡ वो꣢चः ॥२८॥

स्वर सहित पद पाठ

इ꣣म꣢म् । उ꣣ । सु꣢ । त्वम् । अ꣣स्मा꣡क꣢म् । स꣣नि꣢म् । गा꣣यत्र꣢म् । न꣡व्याँ꣢꣯सम् । अ꣡ग्ने꣢꣯ । दे꣣वे꣡षु꣢ । प्र । वो꣣चः ॥२८॥


स्वर रहित मन्त्र

इममू षु त्वमस्माकꣳ सनिं गायत्रं नव्याꣳसम् । अग्ने देवेषु प्र वोचः ॥२८॥


स्वर रहित पद पाठ

इमम् । उ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्याँसम् । अग्ने । देवेषु । प्र । वोचः ॥२८॥

सामवेद - मन्त्र संख्या : 28
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

पदार्थः -
हे (अग्ने) अनन्तविद्यामय जगदीश्वर ! (त्वम्) सर्वमङ्गलप्रदस्त्वम् (इमम् उ) एतं खलु (अस्माकम्) मनुष्याणाम् (सनिम्) बहुबोधप्रदम्। सनोति ददाति बहून् कर्त्तव्यबोधानिति सनिः। षणु दाने धातोः खनिकष्यत्रिज्यसिवसिवनिसनि०’ उ० १।१४१ इति इः प्रत्ययः। (नव्यांसम्) नवीयांसम्। नित्यनवीनतरमिति यावत्। नवशब्दाद् ईयसुनि ईकारलोपश्छान्दसः। (गायत्रम्) गायत्र्यादिच्छन्दोऽन्वितं वेदचतुष्टयम् (देवेषु) दिव्यगुणयुक्तेषु विद्वत्सु ऋषिषु (सुप्रवोचः) प्रतिकल्पं सृष्ट्यादौ समुपदिशसि। प्रावोचः इति प्राप्ते बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडागमो न। लडर्थे लुङ् ॥८॥२

भावार्थः - जगत्पिता परमकारुणिकः परमेश्वरो मनुष्याणां कर्त्तव्योपदेशाय प्रतिकल्पं महर्षीणां हृदयेषु चतुरो वेदानुपदिशति, यानधीत्य वयं ज्ञानिनो भवाम इति तस्य महतीं कृपां को नाभिनन्देत् ॥८॥

इस भाष्य को एडिट करें
Top